You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
nyagrodhaphalam ata āhareti |
idaṃ bhagava iti |
bhinddhīti |
bhinnaṃ bhagava iti |
kim atra paśyasīti |
aṇvya ivemā dhānā bhagava iti |
āsām aṅgaikāṃ bhinddhīti |
bhinnā bhagava iti |
kim atra paśyasīti |
na kiṃcana bhagava iti || 
1. TWELFTH KHANDA
'Fetch me from thence a fruit of the Nyagrodha tree.'
Here is one, Sir.'
Break it.'
'It is broken, Sir.'
'What do you see there?'
'These seeds, almost infinitesimal.'
'Break one of them.'
'It is broken, Sir.'
'What do you see there?'
'Not anything, Sir.' 
yadyetatpratyakṣīkartumicchasi, ato ’smānmahato nyagrodhātphalamekamāharetyuktastathā cakāra, sa idaṃ bhagava upahṛtaṃ phalamiti darśitavantaṃ pratyāha phalaṃ bhindhīti | bhinnamityāhetaraḥ | tamāha pitā kimatra paśyasītyukta āhāṇvyo ’ṇutarā ivemā dhānā bījāni paśyāmi bhagava iti | āsāṃ dhānānāmekāṃ dhānāmaṅga he vatsa bhindhītyukta āha bhinnā bhagava iti | yadi bhinnā dhānā tasyāṃ bhinnāyāṃ kiṃ paśyasītyukta āha na kiñcana paśyāmi bhagava iti || 1 || 
taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo ’ṇimna evaṃ mahānyagrodhas tiṣṭhati |
śraddhatsva somyeti || 
2. The father said: 'My son, that subtile essence which you do not perceive there, of that very essence this great Nyagrodha tree exists. 
taṃ putraṃ hovāca vaṭadhānāyāṃ bhinnāyāṃ yaṃ vaṭabījāṇimānaṃ he saumyaitaṃ na nibhālayase na paśyasi | tathāpyetasya vai kila somyaiṣa mahānnyagrodho bījasyāṇimnaḥ sūkṣmasyādṛśyamānasya kāryabhūtaḥ sthūlaśākhāskandhaphalapalāśavāṃstiṣṭhatyutpannaḥ sannuttiṣṭhatīti vocchabdo ’dhyāhāryo ’taḥ śraddhatsva somya sata evāṇimnaḥ sthūlaṃ nāmarūpādimatkāryaṃ jagadutpannamiti | yadyapi nyāyāgamābhyāṃ nirdhāritor’thastathaivetyavagamyate tathāpyatyantasūkṣmeṣvartheṣu bāhyaviṣayāsaktamanasaḥ svabhāvapravṛttasyāsatyāṃ gurutarāyāṃ śraddhāyāṃ duravagamatvaṃ syādityāha śraddhatsveti | śraddhāyāṃ tu satyāṃ manasaḥ samādhānaṃ bubhutsiter’the bhavettataśca tadarthāvagatiḥ | "anyatramanā abhūvam" ityādiśruteḥ || 2 || 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3. 'Believe it, my son. That which is the subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
sa ya ityādyuktārtham | yadi tatsajjagato mūlaṃ kasmānnopalabhyata ityetaddṛṣṭāntena mā bhagavānbhūya eva vijñāpayatviti | tathā somyeti hovāca pitā || 3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login