You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ |
tāḥ samudrāt samudram evāpiyanti |
sa samudra eva bhavati |
tā yathā tatra na vidur iyam aham asmīyam aham asmīti || 
1. TENTH KHANDA
'These rivers, my son, run, the eastern (like the Ganga) toward the east, the western (like the Sindhu) toward the west. They go from sea to sea (i. e. the clouds lift up the water from the sea to the sky, and send it back as rain to the sea). They become indeed sea. And as those rivers, when they are in the sea, do not know, I am this or that river, 
śṛṇu tatra dṛṣṭāntaṃ yathā somyemā nadyo gaṅgādyāḥ purastātpūrvāṃ diśaṃ prati prācyaḥ prāgañcanāḥ syandante sravanti | paścātpratīcīṃ diśaṃ prati sindhvādyāḥ pratīcīmañcanti gacchantīti pratīcyastāḥ samudrādambhonidherjaladharairākṣiptāḥ punarvṛṣṭirūpeṇa patitā gaṅgādinadīrūpiṇyaḥ punaḥ samudramambhonidhimevāpiyanti sa samudra eva bhavati tā nadyo yathā tatra samudre samudrātmanaikatāṃ gatā na vidurna jānantīyaṃ gaṅgāhamasmīyaṃ yamunāhamasmītīyaṃ mahyahamasmīti ca || 1 || 
evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti |
ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti || 
2. In the same manner, my son, all these creatures, when they have come back from the True, know not that they have come back from the True. Whatever these creatures are here, whether a lion, or a wolf, or a boar, or a worm, or a mid-e, or a gnat, or a mosquito, that they become again and again. 
 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3. 'That which is that subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
evameva khalu somyemāḥ sarvāḥ prajā yasmātsati sampadya na vidustasmātsata āgamya na viduḥ sata āgacchāmaha āgatā iti vā | ta iha vyāghra ityādi samānamanyat | dṛṣṭaṃ loke jale vīcītaraṅgaphenabudādaya utthitāḥ punastadbhāvaṃ gatā vinaṣṭā iti | jīvāstu tatkāraṇamaṇubhāvaṃ pratyahaṃ gacchanto ’pi suṣupte maraṇapralayayośca na vinaśyantītyetat bhūya eva mā bhagavānvijñāpayatu dṛṣṭāntena | tathā somyeti hovāca pitā || 2-3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login