You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
sa ha śāntahṛdayaḥ pravavrāja |
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
naivaiṣo ’sya doṣeṇa duṣyati || 
1. TENTH KHANDA
'He who moves about happy in dreams, he is the Self, this is the immortal, the fearless, this is Brahman.'
Then Indra went away satisfied in his heart. But before he had returned to the Devas, he saw this difficulty. Although it is true that that self is not blind, even if the body is blind, nor lame, if the body is lame, though it is true that that self is not rendered faulty by the faults of it (the body), 
ya ātmāpahatapāpmādilakṣaṇo ya eṣo ’kṣiṇītyādinā vyākhyāta eṣa saḥ | ko ’sau | yaḥ svapne mahīyamānaḥ stryādibhiḥ pūjyamānaścaratyanekavidhānsvapnabhogānanubhavatītyarthaḥ | eṣa ātmeti hovācetyādi samānam | sa haivamukta indraḥ śāntahṛdayaḥ pravavrāja | sa hāprāpyaiva devānpūrvavadasminnapyātmani bhayaṃ dadarśa | katham | tadidaṃ śarīraṃ yadyapyandhaṃ dhavati svapnātmā yo ’nandhaḥ sa bhavati | yadi srāmamidaṃ śarīramasrāmaśca sa bhavati naivaiṣa svapnātmāsya dehasya doṣeṇa duṣyati || 1 || 
na vadhenāsya hanyate |
nāsya srāmyeṇa srāmaḥ |
ghnanti tv evainam |
vicchādayantīva |
apriyavetteva bhavati |
api roditīva nāham atra bhogyaṃ paśyāmīti || 
2. Nor struck when it (the body) is struck, nor lamed when it is lamed, yet it is as if they struck him (the self) in dreams, as if they chased him'. He becomes even conscious, as it were, of pain, and sheds tears. Therefore I see no good in this. 
 
sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca |
maghavan yac chāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
sa hovāca |
tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
naivaiṣo ’sya doṣeṇa duṣyati || 
3. Taking fuel in his hands, he went again as a pupil to Prag-Apat1. Pragapati said to him: 'Maghavat, as you went away satisfied in your heart, for what purpose did you come back?'
He said: 'Sir, although it is true that that self is not blind even if the body is blind, nor lame, if the body is lame, though it is true that that self is not rendered faulty by the faults of it (the body), 
 
na vadhenāsya hanyate |
nāsya srāmyeṇa srāmaḥ |
ghnanti tv ivainam |
vicchādayantīva |
apriyavetteva bhavati |
api roditīva |
nāham atra bhogyaṃ paśyāmīti |
evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo ’nuvyākhyāsyāmi |
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
tasmai hovāca || 
4. Nor struck when it (the body) is struck, nor lamed when it is lamed, yet it is as if they struck him (the self) in dreams, as if they chased him. He becomes even conscious, as it were, of pain, and sheds tears. Therefore I see no good in this.'
'So it is indeed, Maghavat,' replied Pragapati; 'but I shall explain him (the true Self) further to you. Live with me another thirty-two years.' He lived with him another thirty-two years. Then Pragapati said: 
nāpyasya vadhena sa hanyate chāyātmavanna cāsya srāmyeṇa srāmaḥ svapnātmā bhavati | yadadhyāyādāvāgamamātreṇopanyastaṃ nāsya jarayaitajjīryatītyādi tadiha nyāyenopapādayitumupanyastam | na tāvadayaṃ chāyātmavaddehadoṣayuktaḥ kintu dhnanti tvevainam | evaśabda ivārthe | ghnantīvainaṃ kecaneti draṣṭavyam | prajāpatiṃ pramāṇīkurvato ’nṛtavāditvāpādanānupapatteḥ | etadamṛtamityetatprajāpativacanaṃ kathaṃ mṛṣā kuryādindrastaṃ pramāṇīkurvan | nanu cchāyāpuruṣe prajāpatinokte ’sya śarīrasya nāśamanveṣa naśyatīti doṣamabhyadhāttathehāpi syāt | naivam | kasmāt | ya eṣo ’kṣiṇi puruṣo dṛśyata iti manyate tadā kathaṃ prajāpatiṃ pramāṇīkṛtya punaḥ śravaṇāya samitpāṇirgacchet | jagāma ca | tasmānna cchāyātmā prajāpatinokta iti manyate | tathā ca vyākhyātaṃ draṣṭākṣiṇi dṛśyata iti | tathā vicchādayantīva vidrāvayantīva tathā ca putrādimaraṇanimittamapriyavetteva bhavati | api ca svayamapi roditīva | nanvapriyaṃ vettyeva kathaṃ vetteveti | ucyate-na amṛtābhayatvavacanānupapatteḥ | dhyāyatīveti ca śrutyantarāt | nanu pratyakṣavirodha iti cet | na | śarīrātmatvapratyakṣavadbhrāntisaṃbhavāt | tiṣṭhatu tāvadapriyavetteva na veti | nāhamatra bhogyaṃ paśyāmi | svapnātmajñāne ’pīṣṭaṃ phalaṃ nopalabha ityabhiprāyaḥ. evamevaiṣa tavābhiprāyeṇeti vākyaseṣaḥ | ātmano ’mṛtābhayaguṇavattvasyābhipretatvāt | dviruktamapi nyāyato mayā yathāvannāvadhārayati | tasmātpūrvavadasyādyāpi pratibandhakāraṇamastīti manvānastatkṣapaṇāya vasāparāṇi dvātriṃśataṃ varṣāṇi brahmacaryamityādideśa prajāpatiḥ | tathoṣitavate kṣapitakalmaṣāyā’ha || 2-3-4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login