You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
paśuṣu pañcavidhaṃ sāmopāsīta |
ajā hiṅkāraḥ |
avayaḥ prastāvaḥ |
gāva udgīthaḥ |
aśvaḥ pratihāraḥ |
puruṣo nidhanam || 
1. SIXTH KHANDA
Let a man meditate on the fivefold Saman in animals. The hinkara is goats, the prastava sheep, the udgitha cows, the pratihara horses, the nidhana man. 
paśuṣu pañcavidhaṃ sāmopāsīta | samyagvṛtteṣvṛtuṣu paśavyaḥ kāla ityānantaryam | ajā hiṅkāraḥ | prādhānyāt prāthamyādvā | "ajaḥ paśūnāṃ prathama"iti śruteḥ | avayaḥ prastāvaḥ | sāhacaryadarśanādajādīnām | gāvaḥ udgīthaḥ | śraiṣṭhyāt | aśvāḥ pratihāraḥ | pratiharaṇātpuruśāṇām | puruṣo nidhanam | puruṣāśrayatvātpaśūnām || 1 || 
bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste || 
2. Animals belong to him, nay, he is rich in animals who knowing this meditates on the fivefold Saman as animals. 
phalaṃ-bhavanti hāsya paśavaḥ paśumānbhavati | paśuphalaiśca bhogatyāgādibhiryujyata ityarthaḥ || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login