You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
udyan hiṅkāraḥ |
uditaḥ prastāvaḥ |
madhyaṃdina udgīthaḥ |
aparāhṇaḥ pratihāraḥ |
astaṃ yan nidhanam |
etad bṛhad āditye protam || 
1. FOURTEENTH KHANDA
Rising, the sun is the hinkara, risen, he is the prastava, at noon he is the udgitha, in the afternoon he is the pratihara, setting, he is the nidhana. That is the Brihat Saman as interwoven in the sun. 
udyansavitā sa hiṅkāraḥ prāthamyāddarśanasya | uditaḥ prastāvaḥ prastavanahetutvātkarmaṇām | madhyandina udgīthaḥ śraiṣṭhyāt | aparāhnaḥ pratihāraḥ paśvādīnāṃ gṛhānprati haraṇāt | yadastaṃ yaṃstannidhanaṃ rātrau gṛhe nidhānātprāṇinām | etadbṛhadāditye protaṃ bṛhata ādityadaivatyatvāt || 1 || 
sa ya evam etad bṛhad āditye protaṃ veda |
tejasvy: annādo bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
tapantaṃ na nindet |
tad vratam || 
2. He who thus knows the Brihat as interwoven in the sun, becomes refulgent and strong, he reaches the full life, he lives long, becomes great with children and cattle, great by fame. His rule is, 'Never complain of the heat of the sun.' 
sa ya ityādi pūrvavat | tapantaṃ na nindettadvratam || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya caturdaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login