You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
pṛthivī vāva gautamāgniḥ |
tasyāḥ samvatsara eva samit |
ākāśo dhūmaḥ |
rātrir arciḥ |
diśo ’ṅgārāḥ |
avāntaradiśo visphuliṅgāḥ || 
1. SIXTH KHANDA
'The altar is the earth, O Gautama; its fuel is the year itself, the smoke the ether, the light the night, the coals the quarters, the sparks the intermediate quarters. 
pṛthivī vāva gautamāgnirityādi pūrvavat | tasyāḥ pṛthivyākhyasyāgneḥ saṃvatsara eva samit | saṃvatsareṇa hi kālena samiddhā pṛthivī vrīhyādiniṣpattaye bhavati | ākāśo dhūmaḥ, pṛthivyā ivotthita ākāśo dṛśyate | yathāgnerdhūmaḥ | rātrirarciḥ pṛthivyā hyaprakāśātmikāyā anurūpā rātriḥ | tamorūpatvāt | agnerivānurūpamarciḥ | diśo ’ṅgārā upaśāntatvasāmānyāt | evāntaradiśo visphuliṅgāḥ kṣudratvasāmānyāt || 1 || 
tasminn etasminn agnau devā varṣaṃ juhvati |
tasyā āhuter annaṃ saṃbhavati || 
2. 'On that altar the Devas (pranas) offer rain. From that oblation rises food (corn, &c.) 
tasminnityādi samānam | tasyā āhuterannaṃ vrīhiyavādi sambhavati || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login