You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ |
sa yo ’sya prāṅ suṣiḥ sa prāṇaḥ |
tac cakṣuḥ |
sa ādityaḥ |
tad etat tejo ’nnādyam ity upāsīta |
tejasvy annādo bhavati ya evaṃ veda || 
2. The southern gate is the Vyana (backbreathing), that is the ear, that is the moon. Let a man meditate on that as happiness and fame. He who knows this, becomes happy and famous. 
tasya ha vā ityādinā gāyatryākhyasya brahmaṇa upāsanāṅgatvena dvārapālādiguṇavidhānārthamārabhyate | yathā loke dvārapālā rājña upāsanena vaśīkṛtā rājaprāptyarthā bhavanti tathehāpīti | tasyeti prakṛtasya hṛdayasyetyarthaḥ | etasyānantaranirdiṣṭasya pañca pañcasaṃkhyākā devānāṃ suṣayo devasuṣayaḥ svargalokaprāptidvāracchidrāṇi deveḥ prāṇādityādibhī rakṣyamāṇānītyato devasuṣayastasya svargalokabhavanasya hṛdayasyāsya yaḥ prāṅsuṣiḥ pūrvābhimukhasya prāggataṃ yacchidraṃ dvāraṃ sa prāṇastatsthastena dvāreṇa yaḥ sañcarati vāyuviśeṣaḥ sa prāganitīti prāṇaḥ | tenaiva sambaddhamavyatiriktaṃ taccakṣustathaiva sa ādityaḥ"ādityo ha vai bāhyaḥ prāṇaḥ"iti śruteścakṣūrūpapratiṣṭhākrameṇa hṛdi sthitaḥ | "sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣi"ityādi hi vājasaneyake | prāṇavāyudevataiva hyekā cakṣurādityaśca sahā’śrayeṇa | vakṣyati ca-prāṇāya svāheti hatuṃ haviḥ sarvametattarpayatīti | tadetprāṇākhyaṃ svargalokadvārapālatvādbrahma | svargalokaṃ pratipitsustejaścaitaccakṣurādityasvarūpeṇa, annādyatvācca savitustejo ’nnādyamityābhyāṃ guṇābhyāmupāsīta | tatastejasvyannādaścā’mayāvitvarahito bhavati ya evaṃ veda tasyaitadguṇaphalam | upāsanena vaśīkṛto dvārapaḥ svargalokaprāpti heturbhavatīti mukhyaṃ ca phalam || 1 || 
atha yo ’sya dakṣiṇaḥ suṣiḥ sa vyānaḥ |
tac chrotram |
sa candramāḥ |
tad etac chrīś ca yaśaś cety upāsīta |
śrīmān yaśasvī bhavati ya evaṃ veda || 
3. The western gate is the Apana (downbreathing), that is speech, that is Agni (fire). Let a man meditate on that as glory of countenance and health. He who knows this, becomes glorious and healthy. 
atha yo ’sya dakṣiṇaḥ suṣistatstho vāyuviśeṣaḥ sa vīryavatkarma kurvanvigṛhya vā prāṇāpānau, nānā vānitīti vyānastatsambaddhameva ca tacchrotramindriyaṃ tathā sa candramāḥ | "śrotreṇa sṛṣṭā diśaśca candramāśce"ti śruteḥ | sahāśrayau pūrvavattadetacchrīśca vibhūtiḥ śrotracandramasorjñānānnahetutvamatastābhyāṃ śrītvam | jñānānnavataśca yaśaḥ khyātirbhavatīti yaśohetutvādyaśastvamatastābhyāṃ guṇābhyāmupāsītetyādi samānam || 2 || 
atha yo ’sya pratyaṅ suṣiḥ so ’pānaḥ |
sā vāk |
so ’gniḥ |
tad etad brahmavarcasam annādyam ity upāsīta |
brahmavarcasy annādo bhavati ya evaṃ veda || 
4. The northern gate is the Samana (on-breathing), that is mind, that is Parganya (rain). Let a man meditate on that as celebrity and beauty.
He who knows this, becomes celebrated and beautiful. 
atha yo ’sya pratyaṅsuṣiḥ paścimastatstho vāyuviśeṣaḥ sa mūtrapurīṣādyapanayannadho ’nitītyapānaḥ sā tathā vāk | tatsambandhāttathāgnistadetadbrahmavarcasaṃ, vṛttasvādhyāyanimittaṃ tejo brahmavarcasam | agnisambandhādvṛttasvādhyāyasya | annaghrasanahetutvādapānasyānnādyatvam | samānamanyat || 3 || 
atha yo ’syodaṅ suṣiḥ sa samānaḥ |
tan manaḥ |
sa parjanyaḥ |
tad etat kīrtiś ca vyuṣṭiś cetyupāsīta |
kīrtimān vyuṣṭimān bhavati ya evaṃ veda || 
5. The upper gate is the Udana (out-breathing), that is air, that is ether. Let a man meditate on that as strength and greatness. He who knows this, becomes strong and great. 
atha yo ’syodaṅsuṣirudaggataḥ suṣistatsyo vāyuviśeṣaḥ so ’śitapīte samaṃ nayatīti samānaḥ | tatsambaddhaṃ mano ’ntaḥkaraṇaṃ sa parjanyo vṛṣṭyātmako devaḥ parjanyanimittāścā’pa iti | "manasā sṛṣṭā āpaśca varuṇaśca"iti śruteḥ | tadetkīrtiśca | manaso jñānasya kīrtihetutvāt | ātmaparokṣaṃ vuśrutatvaṃ kīrtiḥ | yaśaḥ svakaraṇasaṃvedyaṃ viśrutatvam | vyuṣṭiḥ kāntirdehagataṃ lāvaṇyam | tataśca kīrtisambhavātkīrtiśceti | samānamanyat || 4 || 
atha yo ’syordhvaḥ suṣiḥ sa udānaḥ |
sa vāyuḥ |
sa ākāśaḥ |
tad etad ojaś ca mahaś cety upāsīta |
ojasvī mahasvān bhavati ya evaṃ veda || 
6. These are the five men of Brahman, the door-keepers of the Svarga (heaven) world. He who knows these five men of Brahman, the door-keepers of the Svarga world, in his family a strong son is born. He who thus knows these five men of Brahman, as the door-keepers of the Svarga world, enters himself the Svarga world. 
atha yo ’syordhvaḥ suṣiḥ sa udāna ā pādalādārabhyordhvamutkramaṇādutkarṣārthaṃ ca karma kurvannanitītyudānaḥ sa vāyustadādhāraścā’kāśastadetadvāyvākāśayorojohetutvādojo balaṃ mahatvācca maha iti | samānamanyat || 5 || 
te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ |
sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate |
pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda || 
7. Now that light which shines above this heaven, higher than all, higher than everything, in the highest world, beyond which there are no other worlds, that is the same light which is within man. And of this we have this visible proof: 
te vā ete yathoktāḥ pañcasuṣisambandhātpañca brahmaṇo hārdasya puraṣā rājapuruṣā iva dvārasthāḥ svargasya hārdasya lokasya dvārapā dvārapālāḥ | etairhi cakṣuḥśrotravāṅmanaḥprāṇairbahirmukhapravṛttairbrahmaṇo hārdasya prāptidvārāṇi niruddhani | pratyakṣaṃ hyetadajitakaraṇatayā bāhyaviṣayāsaṅgānṛtaprarūḍhatvānna hārde brahmaṇi manastiṣṭhati | tasmātsatyamuktamete pañca brahmapuruṣāḥ svargasya dvārapā iti | ataḥ sa ya etānevaṃ yathoktaguṇaviśiṣṭānsvargasya lokasya dvārapānvedopāsta upāsanayā vaśīkaroti sa rājadvārapālānivopāsanena vaśīkṛtya tairanivāritaḥ pratipadyate svargaṃ lorka rājānamiva hārdaṃ brahma | kiñcāsya viduṣaḥ kule vīraḥ putro jāyate vīrapuruṣasevanāt | tasya carṇāpākaraṇena brahmopāsanapravṛttihetutvam | tataśca svargalokapratipattaye pāramparyeṇa bhavatīti svargalokapratipattirevaikaṃ phalama || 6 || 
atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ |
tasyaiṣā dṛṣṭir yatraitad asmiñ charīre saṃsparśenoṣṇimānaṃ vijānāti |
tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛnoti |
tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta |
cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda || 
8. Namely, when we thus perceive by touch the warmth here in the body. And of it we have this audible proof: Namely, when we thus, after stopping our ears, listen to what is like the rolling of a carriage, or the bellowing of an ox, or the sound of a burning fire (within the ears). Let a man meditate on this as the (Brahman) which is seen and heard. He who knows this, becomes conspicuous and celebrated, yea, he becomes celebrated. 
atha yadasau vidvānsvargaṃ lokaṃ vīrapuruṣasevanātpratipadyate | yaccoktaṃ"tripādasyāmṛtaṃ divī"ti tadidaṃ liṅgena cakṣuḥśrotrendriyagocaramāpādayitavyam, yathāgnyādi dhūmādiliṅgena | tathā hyevamevedamiti yathokte ’tha dṛḍha pratītiḥ syāt | ananyatvena ca niścaya iti | ata āha-yadato ’muṣmāddivo dyulokātparaḥ paramiti liṅgavyatyayena | jyotirdīpyate | svayaṃprabhaṃ sadāprakāśatvāddīpyate iva dīpyata ityucyate | agnyādivājjvalanalakṣaṇāyā dīpterasambhavāt | viśvataḥ pṛṣṭheṣvityetasya vyākhyāna sarvataḥ pṛṣṭheṣviti | saṃsārāduparītyarthaḥ | saṃsāra eva hi sarvaḥ | asaṃsāriṇa ekatvānnirbhedatvācca | anuttameṣu tatpuruṣasamāsāśaṅkānivṛttaya āhottameṣu lokeṣviti satyalokādiṣu hiraṇyagarbhādikāryasthaparasyeśvarasyā’sannatvāducyata uttameṣu lokeṣviti | idaṃ vāvedameva tadyadidamasminpuruṣe ’ntarmadhye jyotiścakṣuḥ - śrotragrāhyeṇa liṅgenoṣṇimnā śabdena cāvagamyate | yattvacā sparśarūpeṇa gṛhyate taccakṣuṣaiva | dṛḍhapratītikaratvāttvacaḥ | avinābhūtatvācca rūpasparśayoḥ | kathaṃ punastasya jyotiṣo liṅgaṃ tvagdṛṣṭigocaratvamāpadyata iti, āha-yatra yasminkāle | etaditi kriyāviśeṣaṇam | asmiñśarīre hastenā’labhya saṃsparśenoṣṇimānaṃ rūpasahabhāvinamuṣṇasparśabhāvaṃ vijānāti | sa hyūṣṇimā nāmarūpavyākaraṇāya dehamanupraviṣṭasya caitanyātmajyotiṣo liṅgamavyabhicārāt | na hi jīvantamātmānamūṣṇimā vyabhicarati"uṣṇa eva jīviṣyañśīto mariṣyann" iti hi vijñāyate | maraṇakāle ca tejaḥ parasyāṃ devatāyāmiti pareṇāvibhāgatvopagamāt | ato ’sādhāramaṃ liṅgamauṣṇyamagneriva dhūmaḥ | atastasya parasyaiṣā dṛṣṭiḥ sākṣādiva darśanaṃ darśanopāya ityarthaḥ | tathā tasya jyotiṣa eṣā śrutiḥ śravaṇaṃśravaṇopāyo ’pyucyamānaḥ | yatra yadā puruṣo jyotiṣo liṅgaṃ śuśrūṣati śrotamicchati tadaitatkarṇāvapigṛhyaitacchabdaḥ kriyāviśeṣaṇam | apigṛhyāpidhāyetyartho ’ṅgulibhyāṃ prorṇutya ninadamiva rathasyeva ghoṣo ninadastamiva śṛṇoti nadathuriva ṛṣabhakūjitamiva śabdo yathā cāgnerbahirjvalata evaṃ śabdamantaḥ śarīra upaśṛṇoti tadetajjyotirdṛṣṭaśrutaliṅgatvāddṛṣṭaṃ ca śrutaṃ cetyupāsīta | tathopāsanāccakṣuṣyo darśanīyaḥ śruto viśrutaśca | yatsparśaguṇopāsananimittaṃ phalaṃ tadrūpe sampādayati cakṣuṣya iti | rūpasparśayoḥ sahabhāvitvāt | iṣṭatvācca darśanīyatāyāḥ | evaṃ ca vidyāyāḥ phalamupapannaṃ syānna tu mṛdutvādisparśavattve | ya evaṃ yathoktau guṇau veda | svargalokapratipattistūktamadṛṣṭaṃ phalam | dvirabhyāsa ādarārthaḥ || 7 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya trayodaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login