You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || 
1. TENTH KHANDA
On the fifth of these nectars the Sadhyas live, with Brahman at their head. True, the Devas do not eat or drink, but they enjoy by seeing the nectar. 
 
ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || 
2. They enter into that colour, and they rise from that colour. 
 
sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || 
3. He who thus knows this nectar, becomes one of the Sadhyas, with Brahman at their head; he sees the nectar and rejoices. And he, having entered that colour, rises again from that colour. 
 
sa yāvad āditya uttarata udetā dakṣiṇato ’stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || 
4. So long as the sun rises in the north and sets in the south, twice as long does it rise above, and set below; and so long does he follow the sovereign power of the Sadhyas. 
tathā paścāduttarata ūrdhvamudetā viparyayeṇāstametā | pūrvasmātpūrvasmāddviguṇottarottareṇa kālenetyapaurāṇaṃ darśanam | savituścaturdiśamindrayamavaruṇasomapurīṣūdayāstamayakālasya tulyatvaṃ hi paurāṇikairuktam | mānasottarasya mūrdhani meroḥ pradakṣiṇāvṛttestulyatvāditi | atroktaḥ parihāra ācāryaiḥ | amarāvatyādīnāṃ purīṇāṃ dviguṇottarottareṇa kālenodvāsaḥ syāt | udayaśca nāma savitustannivāsināṃ prāṇināṃ cakṣugocarāpattistadatyayaṣcastamanaṃ na paramārthata udayāstamane staḥ | tannivāsināṃ ca prāṇināmabhāve tānprati tenaiva mārgeṇa gacchannapi naivodetā nāstameteti cakṣurgocarāpattestadatyayasya cābhāvāt | tathāmarāvatyāḥ sakāśāddviguṇaṃ kālaṃ saṃyamanī purī vasatyatastannivāsinaḥ prāṇinaḥ prati dakṣiṇata ivodetyuttarato ’stametītyucyate ’smadbuddhiṃ cāpekṣya | tathottarāsvapi purīṣu yojanā | sarveṣāṃ ca meruruttarato bhavati | yadāmarāvatyāṃ madhyāhnagataḥ savitā tadā saṃyamanyāmudyandṛśyate tatra madhyāhnagato vāruṇyāmudyandṛśyate, tathottarasyāṃ, pradakṣiṇāvṛttestulyatvāt | ilāvṛtavāsināṃ sarvataḥ parvataprākāranivāritādityaraśmīnāṃ savitordhva ivodetāvagistametā dṛśyate | parvatordhvacchidrapraveśātsavitṛprakāśasya | tathargādyamṛtopajīvināmamṛtānāṃ ca dviguṇottarottaravīryavattvamanumīyate bhogakāladvaiguṇyaliṅgena | udyamanasaṃveśanādi devānāṃ rudrādīnāṃ viduṣaśca samānam || 1-4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyāṣṭamanavamadaśamakhaṇḍāḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login