You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame |
taṃ hābhyuvāda || 
Radjah, læto tempore factus (lætitiâ exultans), cum sexcentis (600) feminis bobus, et opibus, margaritis , et uno camelo soluto, in praesentiam ejus cùm advenisset, illud quod cum se attulerat, nadzer (donum ex voto) transire fecit (ei obtulit), et dixit: 
1. SECOND KHANDA
Then Ganasruti Pautrayana took six hundred cows, a necklace, and a carriage with mules, went to Raikva and said: 
tat tatra ṛṣer gārhasthyaṃ praty abhiprayaṃ buddhvā dhanārthitāṃ co ha, eva jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṃ niṣkaṃ kaṇṭhahāram aśvatarīratham aśvatarībhyāṃ yuktaṃ rathaṃ tad ādāya dhanaṃ gṛhītvā praticakrame raikvaṃ prati gatavān | taṃ ca gatvābhyuvāda hābhyuktavān || 1 || 
raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko ’yam aśvatarīrathaḥ |
anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti || 
ô hazzeret (sanctitas)! illum deioutaï magnum, quód tu cum (super) illo maschghoul (meditans) es, cognitionem ejus cum me edoceas: hoc omne quod attuli, nadzer vobis est. 
2. 'Raikva, here are six hundred cows, a necklace, and a carriage with mules; teach me the deity which you worship.' 
he raikva gavāṃ ṣaṭśatānīmāni tubhyaṃ mayānītāny ayaṃ niṣko ’śvatarīrathaś cāyam etad dhanam ādatsva bhagavo ’nuśādhi ca me mām etāṃ yāṃ ca devatāṃ tvam upāḥse taddevatopadeśena mām anuśādhīty arthaḥ || 2 || 
tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti |
tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame || 
Cum Rudjah propter τὸ petere maarefat (cognitionem) venisset, et opes mundi attulisset, rek'heschir, nadzer (donum) ut approbatum non fecit, dixit: ô vilis (homo)! hæ opes à te sint (te dignæ, tuæ sint): et aliud responsum non dedit. Radjah, cum illo quod attulerat, ad mansionem suam ivit: et è gustu petitionis maarefat (cognitionis), qui in cor ejus simul advenerat, die alterâ, cum mille feminis bobus, et cum filiâ suâ profectus, cum eo (ad eum) illa (omnia) transire fecit. 
3. The other replied: 'Fie, necklace and carriage be thine, O Sudra, together with the cows.'
Then Ganasruti Pautrayana took again a thousand cows, a necklace, a carriage with mules, and his own daughter, and went to him. 
tam evam uktavantaṃ rājānaṃ pratyuvāca paro raikvaḥ | ahety ayaṃ nipāto vinigrahārthīyo ’nyatreha tv anarthakaḥ | evaśabdasya pṛthakprayogāt | hāretvā hāreṇa yuktetvā gantrī seyaṃ hāretvā gobhiḥ saha tavaivāstu tiṣṭhatu na mamāparyāptena karmārtham anena prayojanam ity abhiprāyo he śūdreti | nanu rājāsau kṣattṛsambandhāt sa ha kṣattāram uvācety uktam | vidyāgrahaṇāya ca brāhmaṇasamīpopagamāc chūdrasya cānadhikārāt katham idam ananurūpaṃ raikveṇocyate he śūdreti | tatrāhur ācāryāḥ-haṃsavacanaśravaṇāc chugenamāviveśa | tenāsau śucā śrutvā raikvasya mahimānaṃ vā ādravatīti ṛṣirātmanaḥ parokṣajñatāṃ darśayañ śūdrety āheti | śūdravad vā dhanenaivainaṃ vidyāgrahaṇāyopajagāma na ca śuśrūṣayā | na tu jātyaiva śūdra iti | apare punar āhur alpaṃ dhanam āhṛtam iti ruṣaivainam uktavāñ chūdreti | liṅgaṃ ca bahvāharaṇa upādānaṃ dhanasyeti | taduharṣer mataṃ jñātvā punar eva jānaśrutiḥ pautrāyaṇo gavāṃ sahasrama dhikaṃ jāyāṃ carṣer abhimatāṃ duhitaram ātmanas tad ādāya praticakrame krāntavān || 3 || 
taṃ hābhyuvāda |
raikvedaṃ sahasraṃ gavām ayaṃ niṣko ’yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse ’nv eva mā bhagavaḥ śādhīti || 
Ut rekheschir pietatem et petitionem τοῦ Radjah sinceras vidit, et novit, quód à τῷ acceptum non facere (si non acceperit) hoc nadzer; (quod) absit! amplius ab illo afferret, acceptum cùm fecisset, 
4. He said to him: 'Raikva, there are a thousand cows, a necklace, a carriage with mules, this wife, and this village in which thou dwellest. Sir, teach me!' 
 
tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti |
te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa |
tasmai hovāca || 
eum (τὸν Radjah) hoc brahmbadia quod kian (scientia) est, edoctum ut fecit, dixit, quód: 
5. He, opening her mouth, said: 'You have brought these (cows and other presents), O Sudra, but only by that mouth did you make me speak.' These are the Raikva-parna villages in the country of the Mahavrishas (mahapunyas) where Raikva dwelt under him. And he said to him: 
raikvedaṃ gavāṃ sahasramayaṃ niṣko ’yam aśvatarīratha iyaṃ jāyārthaṃ mama duhitānītāyaṃ ca grāmo yasminn āḥse tiṣṭhasi sa ca tvadarthe mayā kalpitaḥ tad etat sarvam ādāyānuśādhyeva mā māṃ he bhagava ity uktas tasyā jāyārtham ānītāyā rājño duhitur haiva mukhaṃ dvāraṃ vidyāyā dāne tīrtham upodgṛhṇañ jānann ity arthaḥ | brahmacārī dhanadāyī medhāvī śrotriyaḥ priyaḥ | vidyayā vā vidyā prāha tāni tīrthāni ṣaṇmama || iti vidyāyā vacanaṃ vijñāyate hi | evaṃ jānann upodgṛhṇann uvācoktavān | ājahārāhṛtavān bhavān yad imā gā yac cānyad dhanaṃ tat sādhv iti vākyaśeṣaḥ | śūdreti pūrvoktānukṛtimātraṃ na tu kāraṇāntarāpekṣayā pūrvavat | anenaaiva mukhena vidyāgrahaṇatīrthenālāpayiṣyathā ālāpayasīti māṃ bhāṣayasīty arthaḥ | te haite grāmā raikvaparṇā nāma vikhyātā mahāvṛṣeṣu deśeṣu yatra yeṣu grāmeṣūvāsoṣitavān raikvas tān asau grāmān adād asmai raikvāya rājā | tasmai rājñe dhanaṃ dattavate ha kilovāca vidyāṃ sa raikvaḥ || 4-5 ||

iti cchāndogyopaniṣadi caturthādhyāyasya dvitīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login