You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
prāpa hācaryakulam |
tam ācaryo ’bhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva || 
2. The teacher said: 'Friend, you shine like one who knows Brahman. Who then has taught you'?' He replied: 'Not men. But you only, Sir, I wish, should teach me; 
sa evaṃ brahmavitsanprāpa ha prāptavānācāryakulam | tamācāryo ’bhyuvāda satyakāma 3 iti | bhagava iti ha pratiśuśrāva || 1 || 
brahmavid iva vai somya bhāsi |
ko nu tvānuśaśāseti |
anye manuṣyebhya iti ha pratijajñe |
bhagavāṃs tv eva me kāme brūyāt || 
3. 'For I have heard from men like you, Sir, that only knowledge which is learnt from a teacher (Akarya), leads to real good.' Then he taught him the same knowledge. Nothing was left out, yea, nothing was left out. 
brahmavidiva vai somya bhāsi | prasannendriyaḥ prahasitavadanaśca niścintaḥ kṛtārtho brahmavidbhavati | ata ācāryo brahmavidiva bhāsoti | ko nviti vitarkayannuvāca kastvāmanuśaśāseti | sa cā’ha satyakāmo ’nye manuṣyebhyaḥ | devatā māmanuśiṣṭavatyaḥ | ko ’nyo bhagavacchiṣyaṃ māṃ manuṣyaḥ sannanuśāsitumutsahetetyabhiprāyaḥ | ato ’nye manuṣyebhya iti ha pratijajñe pratijñātavān | bhagavāṃstveva me kāme mamecchāyāṃ brūyātkimanyairuktena nāhaṃ tadgaṇayāmītyabhiprāyaḥ || 2 || 
śrutaṃ hy eva me bhagavaddṛśebhya ācāryād dhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti |
tasmai ha etad eva uvāca |
atra ha na kiṃcana vīyāyeti vīyāyeti || 
1. TENTH KHANDA
Upakosala Kamaliyana dwelt as a Brahmakarin (religious student) in the house of Satyakama Gabala. He tended his fires for twelve years. But the teacher, though he allowed other pupils (after they had learnt the sacred books) to depart to their own homes, did not allow Upakosala to depart. 
kiñca śrutaṃ hi yasmānmama vidyata evāsminnarthe bhagavatsamebhya ṝṣibhyaḥ | ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ sādhutamatvaṃ prāpaditi prāpnotītyato bhagavāneba brūyādityukta ācāryo ’bravīttasmai tāmeva daivatairuktāṃ vidyām | atra ha na kiñcana ṣoḍaśakalavidyāyāḥ kiñcidekadeśamātramapi na vīyāya na vigatamityarthaḥ | dvirabhyāso vidyāparisamāptyarthaḥ || 3 || iti cchāndogyopaniṣadi caturthādhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login