You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
aupamanyava kaṃ tvam ātmānam upāssa iti |
divam eva bhagavo rājann iti hovāca |
eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate || 
1. TWELFTH KHANDA
'Aupamanyava, whom do you meditate on as the Self?' He replied: 'Heaven only, venerable king.' He said: 'The Self which you meditate on is the Vaisvanara Self, called Sutegas (having good light). Therefore every kind of Soma libation is seen in your house'. 
sa kathamuvācetyāha-aupamanyava he kamātmānaṃ vaiśvānaraṃ tvamupāḥsa iti papraccha | nanvayamapanyāyaḥ ācāryaḥ sañśiṣyaṃ pṛcchatīti | naiṣa doṣaḥ | "yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmī"ti nyāyadarśanāt | anyatrāpyācāryasya apratibhānavati śiṣye pratibhotpādanārthaḥ praśno dṛṣṭo ’jātaśatroḥ"kvaiṣa tadābhūtkuta etadāgād" iti | divameva dyulokameva vaiśvānaramupāse bhagavo rājanniti hovāca | eṣa vai sutejāḥ śobhanaṃ tejo yasya so ’yaṃ sutejā iti prasiddho vaiśvānara ātmā’tmano ’vayavabhūtatvādyaṃ tvamātmānamātmaikadeśamupāḥse tasmātsutejaso vaiśevānarasyopāsanāttava sutamabhiṣutaṃ somarūpaṃ karmaṇi prasutaṃ prakarṣeṇa ca sutamāsutaṃ cāhargaṇādiṣu tava kule dṛśyate ’tīva karmiṇastvatkulīnā ityarthaḥ || 1 || 
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste |
mūdhā tv eṣa ātmana iti hovāca |
mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti || 
2. 'You eat food, and see your desire (a son, &c.), and whoever thus meditates on that Vaisvanara Self, eats food, sees his desire, and has Vedic glory (arising from study and sacrifice) in his house. That, however, is but the head of the Self, and thus your head would have fallen (in a discussion), if you had not come to me.' 
atsyannaṃ dīptāgniḥ sanpaśyasi ca putrapautrādi priyamiṣṭam | anyo ’pyattyannaṃ paśyati ca priyaṃ bhavatyasya sutaṃ prasutamāsutamityādikarmitvaṃ;brahmavarcasaṃ kule yaḥ kaścidetaṃ yathoktamevaṃ vaiśvānaramupāste | mūrdhā tvātmano vaiśvānarasyaiṣa na samasto vaiśvānaraḥ | ataḥ samastabuddhyā vaiśvānarasyopāsanānmūrdhā śiraste viparītagrāhimo vyapatiṣyadvipatitamabhaviṣyat | yadyadi māṃ nā’gamiṣyo nā’gato ’bhaviṣyaḥ | sādhvakārṣīryanmāmāgato ’sītyabhiprāyaḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login