You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ākāśo vāva tejaso bhūyān |
ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ |
ākāśenāhvāyati |
ākāśena sṛṇoti |
ākāśena pratisṛṇoti |
ākāśe ramate |
ākāśe na ramate |
ākāśe jāyate |
ākāśam abhijāyate |
ākāśam upāssveti || 
1. TWELFTH KHANDA
'Ether (or space) is better than fire. For in the ether exist both sun and moon, the lightning, stars, and fire (agni). Through the ether we call, through the ether we hear, through the ether we answer. In the ether or space we rejoice (when we are together), and rejoice not (when we are separated). In the ether everything is born, and towards the ether everything tends when it is born. Meditate on ether. 
ākāśo vāva tejaso bhūyān | vāyusahitasya tejasaḥ kāraṇatvādvyomno vāyumāgṛhyeti tejasā sahokto vāyuriti pṛthagiha noktastejasaḥ | kāraṇaṃ hi loke kāryādbhūyo dṛṣṭam | yathā ghaṭādibhyo mṛttathā’kāśo vāyusahitasya tejasaḥ kāraṇamiti tato bhūyān | katham | ākāśo vai sūryācandramasāvubhau tejorūpau vidyunnakṣatrāṇyagniśca tejorūpāṇyākāśe ’ntaḥ | yacca yasyāntarvarti tadalpaṃ bhūya itarat | kiñcā’kāśenā’hvayati cānyamanya āhūtaścetara ākāśena śṛṇotyanyoktaṃ ca śabdamanyaḥ pratiśṛṇotyākāśe ramate krīḍatyanyonyaṃ sarvastathā na ramate cā’kāśe vadhvādiviyoga ākāśe jāyate na mūrtenāvaṣṭabdhe | tathā’kāśamabhilakṣyāṅkurādi jāyate na pratilomam | ata ākāśamupāḥsva || 1 || 
sa ya ākāśaṃ brahmety upāste |
ākāśavato vai sa lokān prakāśavato ’saṃbādhān urugāyavato ’bhisidhyati |
yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste |
asti bhagava ākāśād bhūya iti |
ākāśad vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on ether as Brahman, obtains the worlds of ether and of light, which are free from pressure and pain, wide and spacious; he is, as it were, lord and master as far as ether reaches-he who meditates on ether as Brahman.'
'Sir, is there something better than ether?'
'Yes, there is something better than ether.'
'Sir, tell it me.' 
phalaṃ śṛṇvākāśavato vai vistārayuktānsa vidvāṃllokānprakāśavataḥ | prakāśākāśayornityasaṃbandhātprakāśavataśca lokānasaṃbādhānsaṃbādhanaṃ saṃbādhaḥ saṃbādho ’nyonyapīḍā tadrahitānasaṃbādhānurugāyavato vistīrṇagatīnvistīrṇapracārāṃllokānabhisidhyati | yāvadākāśasyetyādyuktārtham || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login