You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
trayī vidyā hiṅkāraḥ |
traya ime lokāḥ sa prastāvaḥ |
agnir vāyur ādityaḥ sa udgīthaḥ |
nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ |
sarpā gandharvāḥ pitaras tan nidhanam |
etat sāma sarvasmin protam || 
1. TWENTY-FIRST KHANDA
The hinkara is the threefold knowledge, the prastava these three worlds, the udgitha Agni (fire), Vayu (air), and Aditya (sun), the pratihara the stars, the birds, and the rays, the nidhana the serpents, Gandharvas, and fathers. That is the Saman, as interwoven in everything. 
trayī vidyā hiṅkāraḥ | agnyādisāmna ānantaryaṃ trayīvidyāyā agnyādikāryatvaśruteḥ | hiṅkāraḥ prāthamyātsarvakartavyānām | traya ime lokāstatkāryatvādanantarā iti prastāvaḥ | agnyādīnāmudgīthatvaṃ śraiṣṭhyāt | nakṣatrādīnāṃ pratihṛtatvātpratihāratvam | sarpādīnāṃ dhakārasāmānyānnidhanatvametatsāma nāmaviśṣābhāvātsāmasamudāyaḥ sāmaśabdaḥ sarvasminprotam | trayīvidyādidṛṣṭyā hiṅkārādisāmabhaktaya upāsyāḥ | atīteṣvapi sāmopāsaneṣu yeṣu yeṣu protaṃ yadyatsāma taddṛṣṭyā tadupāsyamiti | karmāṅganāṃ dṛṣṭiviśeṣeṇājyasyeva saṃskāryatvāt || 1 || 
sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati || 
2. He who thus knows this Saman, as interwoven in everything, he becomes everything. 
sarvaviṣayasāmavidaḥ phalaṃ-sarvaṃ ha bhavati sarveśvaro bhavatītyarthaḥ | nirupacaritasarvabhāve hi diksthebhyo baliprāptyanupapattiḥ || 2 || 
tad eṣa ślokaḥ |
yāni pañcadhā trīṇi trīṇi |
tebhyo na jyāyaḥ param anyad asti || 
3. And thus it is said in the following verse: 'There are the fivefold three (the three kinds of sacrificial knowledge, the three worlds &c. in their fivefold form, i.e. as identified with the hinkara, the prastiva, &c.), and the other forms of the Saman. Greater than these there is nothing else besides.' 
tadetasminnartha eṣa śloko mantro ’pyasti | yāni pañcadhā pañcaprakāreṇa hiṅkārādivibhāgaiḥ proktāni trīṇi trīṇi trayīvidyādīni tebhyaḥ pañcatrikebhyo jyāyo mahattaraṃ paraṃ ca vyatiriktamanyadvastvantaraṃ nāsti na vidyata ityarthaḥ | tatraiva hi sarvasyāntabhaviḥ || 3 || 
yas tad veda sa veda sarvam |
sarvā diśo balim asmai haranti |
sarvam asmīty upāsita |
tad vrataṃ tad vratam || 
4. He who knows this, knows everything. All regions offer him gifts. His rule is, 'Let him meditate (on the Saman), knowing that he is everything, yea, that he is everything.' 
yastadyathoktaṃ sarvātmakaṃ sāma veda sa veda sarvaṃ;sa sarvajño bhavatītyarthaḥ | sarvā diśaḥ sarvadiksthā asmā evaṃvide baliṃ bhogaṃ haranti prāpayantītyarthaḥ | sarvamasmi bhavāmītyevametatsāmopāsīta tasyaitadeva vratam | dbiruktiḥ sāmopāsanasamāptyarpthā || 4 ||

iti chāndogyopaniṣadi dvitīyādhyāyasyaikaviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login