You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya |
naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam |
sarve pāpmāno ’to nivartante |
apahatapāpmā hy eṣa brahmalokaḥ || 
1. FOURTH KHANDA
That Self is a bank, a boundary, so that these worlds may not be confounded. Day and night do not pass that bank, nor old age, death, and grief; neither good nor evil deeds. All evil-doers turn back from it, for the world of Brahman is free from all evil. 
atha ya ātmeti | uktalakṣaṇo yaḥ saṃprasādastasya svarūpaṃ vakṣyamāṇairuktaiśca guṇaiḥ punaḥ stūyate brahmacaryasādhanasaṃbandhārtham | ya eṣa yathoktalakṣaṇa ātmā sa seturiva setuḥ | vidhṛtirvidharaṇaḥ | anena hi sarvaṃ jagadvarṇāśramādikriyākārakaphalādibhedaniyamaiḥ karturanurūpaṃ vidadhatā vidhṛtam | adhriyamāṇaṃ hīśvareṇedaṃ viśvaṃ vinaśyedyatastasmātsa seturvidhṛtiḥ | kimarthaṃ sa seturityāha-eṣāṃ bhūrādīnāṃ kartṛkarmalāśrayāṇāmasaṃbhedāyāvidāraṇāyāvināśāyetyetat | kiṃviśṣṭaścāsau seturityāha-naitam setumātmānamahorātre sarvasya janimataḥ paricchedake satī naitaṃ tarataḥ | yathānye saṃsāriṇaḥ kālenāhorātrādilakṣaṇena paricchedyā na tathāyaṃ kālaparicchedya ityabhiprāyaḥ | "yasmādarvāksaṃvatsaro ’hobhiḥ parivartata"iti śrutyantarāt | ata evainaṃ na jarā tarati na prāpnoti | tathā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtaṃ sukṛtaduṣkṛte dharmādharmai | prāptiratra taraṇaśabdenābhipretā nātikramaṇam | kāraṇaṃ hyātmā | na śakyaṃ hi kāraṇātikramaṇaṃ kartuṃ kāryeṇa | ahorātrādi ca sarvaṃ sataḥ kāryam | anyena hyanyasya prāptiratikramaṇaṃ vā kriyeta | na tu tenaiva tasya | na hi ghaṭena mṛtprāpyate ’tikramyate vā | yadyapi pūrvaṃ ya ātmāpahatapāpmetyādinā pāpmādipratiṣedha ukta eva tathāpīhāyaṃ viśeṣo na taratīti prāptiviṣayatvaṃ pratiṣidhyate | tatrā viśeṣeṇa jarādyabhāvamātramuktam | ahorātrādyā uktā anuktāścānye sarve pāpmāna ucyante ’to ’smādātmanaḥ setornivartante ’prāpyaivetyarthaḥ | apahatapāpmā hyeṣa brahmaiva loko brahmaloka uktaḥ || 1 || 
tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati |
viddhaḥ sann aviddho bhavati |
upatāpī sann anupatāpī bhavati |
tasmād vā etaṃ setuṃ tīrtvā api naktam ahar evābhiniṣpadyate |
sakṛd vibhāto hy evaiṣa brahmalokaḥ || 
2. Therefore he who has crossed that bank, if blind, ceases to be blind; if wounded, ceases to be wounded; if afflicted, ceases to be afflicted. Therefore when that bank has been crossed, night becomes day indeed, for the world of Brahman is lighted up once for all. 
yasmācca pāpmakārya māndhyādi śarīravataḥ syānna tvaśarīrasya tasmādvā etamātmānaṃ setuṃ tīrvā prāpyānandho bhavati dehavattve pūrvamandho ’pi san | tatā viddhaḥ sandehavattve sa dehaviyoge setuṃ tīrtvā prāpyānandho bhavati dehavattve pūrvamandho ’pi san | tathā viddhaḥ sandehavattve sa dehaviyogo setuṃ prāpyāviddho bhavati | tathopatāpī rogādyupatāpavānsannanupatāpī bhavati | kiñca yasmādahorātre na staḥ setau tasmādvā etaṃ setuṃ tīrtvā prāpya naktamapi tamorūpaṃ rātrirapi sarvamaharevābhiniṣpadyate | vijñaptyātmajyotiḥ svarūpamaharivāhaḥ sadaikarūpaṃ viduṣaḥ saṃpadyata ityarthaḥ | sakṛdvibhātaḥ sadā vibhātaḥ sadaikarūpaḥ svena rūpeṇaiṣa brahmalokaḥ || 2 || 
tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ |
teṣāṃ sarveṣu lokeṣu kāmacāro bhavati || 
3. And that world of Brahman belongs to those only who find it by abstinence -- for them there is freedom in all the worlds. 
tattatraivaṃ satyetaṃ yathoktaṃ brahmalokaṃ brahmacaryeṇa srīviṣayatṛṣṇātyāgena śāsrācāryopadeśamanuvindanti svātmasaṃvedyatāmāpādayanti ye teṣāmeva brahmacaryasādhanavatāṃ brahmavidāmeṣa brahmalokaḥ nānyeṣāṃ srīviṣayasaṃparkajātatṛṣṇānāṃ brahmavidāmapītyarthaḥ | teṣāṃ sarveṣu lokeṣu kāmacāro bhavatītyuktārtham | tasmātparamametatsādhanaṃ brahmacaryaṃ brahmavidāmityabhiprāyaḥ || 3 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login