You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā |
tad eṣa ślokaḥ || 
1. ELEVENTH KHANDA
When from thence he has risen upwards, he neither rises nor sets. He is alone, standing in the centre. And on this there is this verse: 
kṛtvaivamudayāstamanena prāṇināṃ svakarmaphalabhoganimittamanugrahaṃ tatkarmaphalopabhogakṣaye tāni prāṇijātānyātmani saṃhṛtyātha tatastasmādanantaraṃ prāṇyanugrahakālādūrdhvaḥ sannātmanyudetyodgamya yānpratyudeti teṣāṃ prāṇināmabhāvātsvātmastho naivodetā nāstametaikalo ’dvitīyo ’navayavo madhye svātmanyeva sthātā | tatra kaścidvidvānvasvādisamānacaraṇo rohitādyamṛtabhogabhāgī yathoktakrameṇa svātmānaṃ savitāramātmatvenopetya samāhitaḥ sannetaṃ mantraṃ dṛṣṭvotthito ’nyasmai pṛṣṭavate jagāda | yatastvamāgato brahmalokātkiṃ tatrāpyahorātrābhyāṃ parivartamānaḥ savitā prāṇināmāyuḥ kṣapayati yathehāsmākamityevaṃ pṛṣṭaḥ pratyāha | tattatra yathā pṛṣṭe yathokte cārtha eṣa śloko bhavati tanokto yogineti śrutervacanamidam || 1 || 
na vai tatra na nimloca |
nodiyāya kadācana |
devās tenāhaṃ satyena |
mā virādhiṣi brahmaṇeti || 
2. 'Yonder he neither rises nor sets at any time. If this is not true, ye gods, may I lose Brahman.' 
na vai tatra yato ’haṃ brahmalokādāgatastasminna vai tatraitadasti yatpṛcchasi | na hi tatra nimloco ’stamagamatsavitā na codiyāyodgataḥ kutaścitkadācana kasmiṃścidapi kāla iti | udayāstamayavarjito brahmaloka ityanupapannamityuktaḥ śuthamiva pratipede | he devāḥ sākṣiṇo yūyaṃ śṛṇuta yathā mayoktaṃ satyaṃ vacastena steyanāhaṃ brahmaṇā brahmasvarūpeṇa mā virādhiṣi mā virudhyeyamaprāptirbrahmaṇā mama mā bhūdityarthaḥ || 2 || 
na ha vā asmā udeti na nimlocati |
sakṛd divā haivāsmai bhavati |
ya etām evaṃ brahmopaniṣadaṃ veda || 
3. And indeed to him who thus knows this Brahma-upanishad (the secret doctrine of the Veda) the sun does not rise and does not set. For him there is day, once and for all. 
satyaṃ tenoktamityāha śrutiḥ-na ha vā asmai yathoktabrahmavide nodeti na nimlocati nāstameti kiṃ tu brahmavide ’smai sakṛddivā haiva sadaivāharbhavati svayañjyotiṣṭvādya etāṃ yathoktāṃ brahmopaniṣadaṃ vedaguhyaṃ veda | evaṃ tantreṇa vaṃśāditrayaṃ pratyamṛtasambandhaṃ ca yaccānyadavocāmaivaṃ jānātītyarthaḥ | vidvānudayāstamayakālāparicchedyaṃ nityamajaṃ brahma bhavatītyarthaḥ || 3 || 
tad dhaitad brahmā prajāpataya uvāca |
prajāpatir manave |
manuḥ prajābhyaḥ |
tad dhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca || 
4. This doctrine (beginning with III, I, 1) Brahman (m. Hiranyagarbha) told to Pragapati (Virig), Pragipati to Manu, Manu to his offspring (Ikshvaku, &c.) And the father told that (doctrine of) Brahman (n.) to Uddalaka Aruni. 
taddhaitanmadhujñānaṃ brahmā hiraṇyagarbho virāje prajāpataya uvāca | so ’pi manave | manurikṣvākvādyābhyaḥ prajābhyaḥ provāceti vidyāṃ stauti brahmādiviśiṣṭakramāgateti | kiṃ ca taddhaitanmadhujñānamuddālakāyā’ruṇaye pitā 
idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine || 
5. A father may therefore tell that doctrine of Brahman to his eldest son, or to a worthy pupil.
But no one should tell it to anybody else, even if he gave him the whole sea-girt earth, full of treasure, for this doctrine is worth more than that, yea, it is worth more. 
idaṃ vāva tadyathoktamanyo ’pi jyeṣṭhāya putrāya sarvapriyārhāya brahma prabrūyāt | praṇāyyāya vā yogyāyāyantevāsine śiṣyāya || 5 || 
nānyasmai kasmaicana |
yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti || 
1. TWELFTH KHANDA
The Gayatri (verse) is everything whatsoever here exists. Gayatri indeed is speech, for speech sings forth (gaya-ti) and protects (traya-te) everything that here exists. 
nānyasmai kasmaicana prabrūyāttīrthadvayamanujñātamanekeṣāṃ prāptānāṃ tīrthānāmācāryādīnām | kasmātpunastīrthasaṅkocanaṃ vidyāyā niṣkrayārthamācāryāya dhanasya pūrṇāṃ sampannāṃ bhogopararaṇairnāsāvasya niṣkrayo yasmāttato ’pi dānādetadeva yanmadhuvidyādānaṃ bhūyo bahutaraphalamityarthaḥ | dvirabhyāsa ādarārthaḥ || 6 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login