You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiñca |
vāg vai gāyatrī |
vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca || 
2. That Gayatri is also the earth, for everything that here exists rests on the earth, and does not go beyond. 
yata evamatiśayaphalaiṣā brahmavidyātaḥ sā prakārāntareṇāpi vaktavyeti gāyatrī vā ityādyārabhyate | gāyatrīdvāreṇa cocyate | brahmaṇaḥ sarvaviśeṣarahitasya neti netītyādiśiṣapratiṣedhagamyasya durbodhatvāt | satsvanekeṣu cchandaḥsu gāyatryā eva brahmajñānadvāratayopādānaṃ prādhānyāt | somāharaṇāt itaracchandokṣarāharaṇenetaracchandovyāptyā ca sarvasavanavyāpakatvācca yajñe prādhānyaṃ gāyatryāḥ | gāyatrīsāratvācca brāhmaṇasya mātaramiva hitvā gurutarāṃ gāyatrīṃ tato ’nyadgurutaraṃ na pratipadyate yathoktaṃ brahmāpīti | tasyāmatyantagauravasya prasiddhatvāt | ato gāyatrīmukhenaiva brahmocyate | gāyatrī vā ityavadhāraṇārtho vaiśabdaḥ | idaṃ sarvaṃ bhūtaṃ prāmijātaṃ yatkiñca sthāvaraṃ jaṅgamaṃ vā tatsarvaṃ gāyatryeva | tasyāśchandomātrāyāḥ sarvabhūtatvamanupapannamiti gāyatrīkāraṇaṃ vācaṃ śabdayatyasau gaurasāvaśva iti ca trāyate ca rakṣatyamuṣmānmā bhaiṣīḥ kiṃ te bhayamutthitamityādinā sarvato bhayānnivartyamāno vācā trātaḥ syāt | yadvāgbhūtaṃ gāyati ca trāyate ca gāyatryeva tadgāyati ca trāyate ca vāco ’nanyatvādgāyatryāḥ | gānāttrāṇācca gāyatryā gāyatrītvam || 1 || 
yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī |
asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam |
etām eva nātiśīyate || 
3. That earth again is the body in man, for in it the vital airs (pranas, which are everything) rest, and do not go beyond. 
yā vai saivaṃlakṣaṇā sarvabhūtarūpā gāyatrī, iyaṃ vāva sā yeyaṃ pṛthivī | kathaṃ punariyaṃ pṛthivī gāyatrīti, ucyatesarvabhūtasambandhāt | kathaṃ sarvabhūtasambandhaḥ, asyāṃ pṛthivyāṃ hi yasmātsarvaṃ sthāvaraṃ jaṅgamaṃ ca bhūtaṃ pratiṣṭhitametāmeva pṛthivīṃ nātiśīyate nātivartata ityetat | yathā gānatrāṇābhyāṃ bhūtasambandho gāyatryā evaṃ bhūtapratiṣṭhānādubhūtasambaddhā pṛthivyato gāyatrī pṛthivī || 2 || 
yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram |
asmin hīme prāṇāḥ pratiṣṭhitāḥ |
etad eva nātiśīyante || 
4. That body again in man is the heart within man, for in it the pranas (which are everything) rest, and do not go beyond. 
yā vai sā pṛthivī gāyatrīyaṃ vāva sedameva | tatkiṃ, yadidamasminpuruṣe kāryakāraṇasaṅghāte jīvati śarīraṃ pārthivatvāccharīrasya | kathaṃ śarīrasya gāyatrītvamiti | ucyate-asminhīme prāṇā bhūtaśabdavācyāḥ pratiṣṭhitāḥ | ataḥ pṛthivīvadbhūtaśabdavācyaprāṇapratiṣṭhānāccharīraṃ gāyatrī | etadeva yasmāccharīraṃ nātiśīyante prāṇāḥ || 3 || 
yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam |
asmin hīme prāṇāḥ pratiṣṭhitāḥ |
etad eva nātiśīyante || 
5. That Gayatri has four feet and is sixfold. And this is also declared by a Rik verse (Rig-veda X, 90, 3) :- 
yadva tatpuruṣe śarīraṃ gāyatrīdaṃ vāva tat | yadidamasminnantarmadhye puruṣe hṛdayaṃ puṇḍarīkākhyametadgāyatrī | kathamityāha-asminhīme prāṇāḥ pratiṣṭhitā ataḥ śarīravadgāyatrī hṛdayam | etadeva ca nātiśīyante prāṇāḥ | "prāṇo ha pitā | prāṇo mātā | "iti,"ahiṃsansarvabhūtāni"iti ca śruterbhūtaśabdavācyāḥ prāṇāḥ || 4 || 
saiṣā catuṣpadā ṣaḍvidhā gāyatrī |
tad etad ṛcābhyanūktam || 
6. 'Such is the greatness of it (of Brahman, under the disguise of Gayatri); greater than it is the Person, (purusha). His feet are all things. The immortal with three feet is in heaven (i.e. in himself).' 
saiṣā catuṣpadā ṣaḍakṣarapadā chandorūpā satī bhavati gāyatrī ṣaḍvidhā vāgbhūtapṛthivīśarīrahṛdayaprāṇarūpā satī ṣaḍvidhā bhavati | vākprāṇayoranyārthanirdiṣṭayorapi gāyatrīprakāratvam | anyathā ṣaḍvidhasaṃkhyāpūraṇānupapatteḥ | tadetasminnartha etadgīyatryākhyaṃ brahma gāyatryanugataṃ gāyatrīmukhenoktamṛcāpi mantreṇābhyanūktaṃ prakāśitam || 5 || 
tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ |
pādo ’sya sarvā bhūtāni tripād asyāmṛtaṃ divīti || 
7. The Brahman which has been thus described (as immortal with three feet in heaven, and as Gayatri) is the same as the ether which is around us; 
tāvānasya gāyatryākhyasya brahmaṇaḥ samastasya mahimā vibhūtivistāraḥ | yāvāṃścatuṣpātṣaḍvidhaśca brahmaṇo vikāraḥ pādo gāyatrīti vyākhyātaḥ | atastasmādvikāralakṣaṇādgāyatryākhyādvācārambhaṇamātrāttato jyāyānmahattaraśca paramārthasatyarūpo ’vikāraḥ pūruṣaḥ puruṣaḥ sarvapūraṇātpuri śayanācca | tasyāsya pādaḥ sarvā sarvāṇi bhūtāni tejobannādīni sasthāvarajaṅgamāni | tripāttrayaḥ pādā asya so ’yaṃ tripāt | tripādamṛtaṃ puruṣākhyaṃ samastasya gāyatryātmano divi dyotanavati svātmanyavasthitamityartha iti || 6 || 
yad vai tad brahmetīdaṃ vāva tad yo ’yaṃ bahirdhā puruṣād ākāśaḥ |
yo vai sa bahirdhā puruṣād ākāśaḥ || 
8. And the ether which is around us, is the same as the ether which is within us. And the ether which is within us, 
yadvai tat tripādamṛtaṃ gāyatrīmukhenoktaṃ brahmetīdaṃ vāva tadidameva | tadyo ’yaṃ prasiddho bahirdhā bahiḥ puruṣādākāśo bhautiko yo vai sa bahirdhā puruṣādākāśa uktaḥ || 7 || 
ayaṃ vāva sa yo ’yam antaḥ puruṣa ākāśaḥ |
yo vai so ’ntaḥ puruṣa ākāśaḥ || 
9. That is the ether within the heart. That ether in the heart (as Brahman) is omnipresent and unchanging. He who knows this obtains omnipresent and unchangeable happiness. 
ayaṃ vāva sa yo ’yamantaḥ puruṣe śarīra ākāśo yo vai so ’ntaḥ puruṣa ākāśaḥ || 8 || 
ayaṃ vāva sa yo ’yam antarhṛdaya ākāśaḥ |
tad etat pūrṇam apravarti |
pūrṇam apravartinīṃ śriyaṃ labhate ya evaṃ veda || 
1. THIRTEENTH KHANDA
For that heart there are five gates belonging to the Devas (the senses). The eastern gate is the Prana (up-breathing), that is the eye, that is Aditya (the sun). Let a man meditate on that as brightness (glory of countenance) and health. He who knows this, becomes bright and healthy. 
ayaṃ vāva sa yo ’yamantarhṛdaye hṛdayapuṇḍarīka ākāśaḥ | kathamekasya sata ākāśasya tridhā bheda iti | ucyate-bāhyendriyaviṣaye jāgaritasthāne nabhasi duḥkhabāhulyaṃ dṛśyate | tato ’ntaḥśarīre svapnasthānabhūte mandataraṃ duḥkhaṃ bhavati svapnānpaśyataḥ | hṛdayasthe punarnabhasi na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati | ataḥ sarvaduḥkhanivṛttirūpamākāśaṃ suṣuptasthānam | ato yuktamekasyāpi tridhā bhedānvākhyānam | bahirdhā puruṣādārabhyā’kāśasya hṛdaye saṅkocakaraṇaṃ cetaḥsamādhānasthānastutaye | yathā"trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate | ardhatastu kurukṣetramardhatastu pṛthūdakam"iti tadvat | tadetaddhārdākāśākhyaṃ brahma pūrṇaṃ sarvagataṃ na hṛdayamātraparicchinnamiti mantavyam | yadyapi hṛdayākāśe cetaḥ samādhīyate ’pravarti na kutaścitkvacitpravartituṃ śīlamasyetyapravarti tadanucchittidharmakam | yathānyāni bhūtāni paricchinnānyucchittidharmakāṇi na tathā hārdaṃ nabhaḥ | pūrṇāmapravartinīmanucchedātmikāṃ śriyaṃ vibhūtiṃ guṇaphalaṃ labhate dṛṣṭaṃ ya evaṃ yathoktaṃ pūrṇāpravartiguṇaṃ brahma veda jānātīhaiva jīvaṃstadbhāvaṃ pratipadyata ityarthaḥ || 9 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login