You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
annaṃ vāva balād bhūyaḥ |
tasmād yady api daśa rātrīr nāśnīyāt |
yady u ha jīvet |
athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati |
athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati |
annam upāssveti || 
1. NINTH KHANDA
'Food (anna) is better than power. Therefore if a man abstain from food for ten days, though he live, he would be unable to see, hear, perceive, think, act, and understand. But when he obtains food, he is able to see, hear, perceive, think, act, and understand. Meditate on food. 
annaṃ vāva balādbhūyaḥ | balahetutvāt | kathamannasya balahetutvamityucyate | yasmādbalakāraṇamannaṃ tasmādyadyapi kaściddaśa rātrīrnāśnīyātso ’nnopayogānimittasya balasya hānyā mriyate na cenmriyate yadyu ha jīvet | dṛśyante hi māsamapyanaśnanto jīvantaḥ | athavā sa jīvannapyadraṣṭā bhavati gurorapi tata evāśrotetyādi pūrvaviparītaṃ sarvaṃ bhavati | atha yadā bahūnyahānyanaśito darśanādikriyāsvasamarthaḥ sannannasyā’yī | āgamanamāyo ’nnasya prāptirityarthaḥ | sā yasya vidyate so ’nnasyā’yī | āya ityetadvarṇavyatyayena | athānnasyā’yā ityapi pāṭha evamevārthaḥ | draṣṭetyādikāryaśravaṇāt | dṛśyate hyannopayoge darśanādisāmarthyaṃ na tadaprāptāvato ’nnamupāḥsveti || 1 || 
sa yo ’nnaṃ brahmety upāste |
annavato vai sa lokān pānavato ’bhisidhyati |
yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo ’nnaṃ brahmety upāste |
asti bhagavo ’nnād bhūya iti |
annād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on food as Brahman, obtains the worlds rich in food and drink; he is, as it were, lord and master as far as food reaches he who meditates on food as Brahman.'
'Sir, is there something better than food?'
'Yes, there is something better than food.'
'Sir, tell it me.' 
phalaṃ cānnavataḥ prabhūtānnānvai sa lokānpānavataḥ prabhūtodakāṃścānnapānayornityasaṃbandhāllokānabhisi dhyati | samānamanyat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login