You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā |
tad asyāmṛtasyāśarīrasyātmano ’dhiṣṭhānam |
ātto vai saśarīraḥ priyāpriyābhyām |
na vai saśarīrasya sataḥ priyāpriyayor apahatir asti |
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ || 
1. TWELFTH KHANDA
'Maghavat, this body is mortal and always held by death. It is the abode of that Self which is immortal and without body. When in the body (by thinking this body is I and I am this body) the Self is held by pleasure and pain. So long as he is in the body, he cannot get free from pleasure and pain. But when he is free of the body (when he knows himself different from the body), then neither pleasure nor pain touches him'. 
maghavanmartyaṃ vai maraṇadharmīdaṃ śarīram | yanmanyase ’kṣyādhārādilakṣaṇaḥ saṃprasādalakṣaṇa ātmā mayokto vināśamevāpīto bhavatīti | śṛṇu tatra kāraṇam | yadidaṃ śarīraṃ vai tadetanmartyaṃ vināśi | taccā’ttaṃ mṛtyunā grastaṃ satatameva | kadācideva mriyata iti martyamityukte na tathā saṃtrāso bhavati yathā grastameva sadā vyāptameva mṛtyunetyukta iti vairāgyārthaṃ viśeṣa ityucyata āttaṃ mṛtyuneti | kathaṃ nāma dehābhimānato viraktaḥ sannivartata iti | śarīramityatra sahendriyamanobhirucyate | taccharīramasya saṃprasādasya tristhānatayā gamyamānasyāmṛtasya maraṇādidehandriyamanodharmavarjitasyetyetat | amṛtasyetyanenaivāśarīratve siddhe punaraśarīrasyeti vacanaṃ vāyvādivatsāvayavatvamūrtimattve mā bhūtāmityātmanaḥ | ātmano vā sata īkṣitustejobannādikrameṇotpannamadhiṣṭhānam | jīvarūpeṇa praviśya sadevādhitiṣṭhatyasminniti vādhiṣṭhānam | yasyedamīdṛśaṃ nityameva mṛtyugrastaṃ dharmādharmajanitatvātpriyāpriyavadadhiṣṭhānaṃ tadadhiṣṭhitastadvānsaśarīro bhavati | aśarīrasvabhāvasyā’tmanastadevāhaṃ śarīraṃ śarīrameva cāhamityavivekādātmabhāvaḥ saśarīratvaṃ ata eva saśarīraḥ sannātto grastaḥ priyāpriyābhyām | prasiddhametat | tasya ca na vai saśarīrasya sataḥ priyāpriyayorbāhyaviṣayasaṃyogaviyoganimittayorbāhyaviṣayasaṃyogaviyogau mameti manyamānasyāpahatirvināśa ucchedaḥ santatirūpayornāstīti | taṃ punardehābhimānādaśarīrasvarūpavijñānena vinartitāvivekajñānaśarīraṃ santaṃ priyāpriye na spṛśataḥ | spṛśiḥ pratyekaṃ saṃbadhyata iti priyaṃ na spṛśatyapriyaṃ na spṛśatīti vākyadvayaṃ bhavati | "na mlecchāśucyadhārmikaiḥ saha saṃbhāṣete"ti yadvat | dharmādharmakārye hi te | aśarīratā tu svarūpamiti tatra dharmādharmayorasaṃbhavāttatkāryabhāvo dūrata evetyato na priyāpriye spṛśataḥ | nanu yadi priyamapyaśarīraṃ na spṛśatīti yanmaghavatoktaṃ suṣuptastho vināśamevāpīto bhavatīti tadevehāpyāpannam | naiṣa doṣaḥ dharmādharmakāryayoḥ śarīrasaṃbandhinoḥ priyāpriyayoḥ pratiṣedhasya vivakṣitatvāt aśarīraṃ na priyāpriye spṛśata iti | āgamāpāyinorhi sparśaśabdo dṛṣṭo yathā śītasparśa uṣṇasparśa iti na tvagneruṣṇaprakāśayoḥ svabhāvabhūtayoragninā sparśa iti bhavati tathāgneḥ saviturvoṣṇaprakāśavatsvarūpabhūtasyā’nandasya priyasyāpi neha pratiṣedhaḥ"vijñānamānandaṃ brahma" "ānando brahma"ityādiśrutibhyaḥ | ihāpi bhūmaiva sukhamityuktatvāt | nanu bhūmnaḥ priyasyaikatve ’saṃvedyatvātsvarūpeṇa vā nityasaṃvedyatvānnirviśeṣateti nendrasya tadiṣṭam | "nāha khalvayaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evomāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmi"ityuktatvāt | taddhondrasyeṣṭaṃ yadbhatāni cā’tmānaṃ ca jānāti na cāpriyaṃ kiñcidvetti sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānyena jñānena satyametadiṣṭamindrasyemāni bhūtāni matto ’nyāni lokāḥ kāmāśca sarve matto ’nye ’hameṣāṃ svāmīti | na tvetadindrasya hitam | hitaṃ cendrasya prajāpatinā vaktavyam | vyomavadaśarīrātmatayā sarvabhūtalokakāmātmatvopagamena yā prāptistaddhitamindrāya vaktavyamiti prajāpatinābhipretam | na tu rājño rājyāptivadanyatvena | tatraivaṃ sati kaṃ kena vijānīyādātmaikatva imāni bhūtānyayamahamasmīti | nanvasminpakṣe"strībhirvā yānairvā" "sa yadi pitṛlokakāmaḥ" "sa ekadhā bhavati"ityādyaiśvaryaśrutayo ’nupapannāḥ | na | sarvātmanaḥ sarvaphalasaṃbandhopapatteravirodhāt | mṛda iva sarvaghacakarakakuṇḍādyāptiḥ | nanu sarvātmatve duḥkhasaṃbandho ’pi syāditi cenna, duḥkhasyāpyātmatvopagamādavirodhaḥ | ātmanyavidyākalpanānimittāni duḥkhāni rajjvāmiva sarpādikalpanānimittāni | sācāvidyāśarīrātmaikatvasvarūpadarśanena duḥkhanimittocchinneni duḥkhasaṃbandhāśaṅkā na saṃbhavati | śuddhasattvasaṃkalpanimittānāṃ tu kāmānāmīśvaradehasaṃbandhaḥ sarvabhūteṣu mānasānāṃ para eva sarvasattvopādhidvāreṇa bhokteti sarvāvidyākṛtasaṃvyavahārāṇāṃ para evā’tmā’spadaṃ nānyo ’stīti vedāntasiddhāntaḥ | ya eṣo ’kṣiṇi puruṣo dṛśyati iti cchāyāpuruṣa eva prajāpatinoktaḥ | svapnasuṣuptayoścānya eva | na paro ’pahatapāpmatvādilakṣaṇo virodhāditi kecinmanyante | chāyādyātmanāṃ copadeśe prayojanamācakṣate | ādāvevocyamāne kila durvijñeyatvātparasyā’tmano ’tyantabāhyaviṣayāsaktacetaso ’tyantasūkṣmavastuśravaṇe vyāmoho mā bhūditi | yathā kila dvitīyāyāṃ sūkṣmaṃ candraṃ didarśayiṣurvṛkṣaṃ kañcitpratyakṣamādau darśayati paśyāmumeṣa candra iti, tato ’nyaṃ tato ’pyanyaṃ girimūrdhānaṃ ca candrasamīpasthaṃ eṣa candra iti tato ’sau candraṃ paśyati, evametadya eṣo ’kṣiṇītyādyuktaṃ prajāpatinā tribhiḥ paryāyairna para iti | caturthe tu paryāye dehānmartyātsamutthāyāśarīratāmāpanno jyotiḥsvarūpam | yasminnuttamapuruṣe stryādibhirjakṣatkrīḍanramamāṇo bhavati sa uttmaḥ puruṣaḥ para ukta iti cā’huḥ | satyaṃ, ramaṇīyā tāvadiyaṃ vyākhyā śrotum | na tvartho ’sya granthasyaivaṃ saṃbhavati | katham | akṣiṇi puruṣo dṛśyata ityupanyasya śiṣyābhyāṃ chāyātmani gṛhīte tayostadviparītagrahaṇaṃ matvā tadapanayāyodaśarāvopanyāsaḥ kiṃ paśyatha iti ca praśnaḥ sādhvalaṅkāropadeśaścānarthakaḥ syāt yadi cchāyātmaiva prajāpatinākṣiṇi dṛśyata ityupadiṣṭaḥ | kiñca yadi svayamupadiṣṭa iti grahaṇasyāpyapanayakāraṇaṃ vaktavyaṃ syāt | svapnasuṣuptātmagrahaṇayorapi tadapanayakāraṇaṃ ca svayaṃ brūyāt na coktaṃ[tenaṭatena manyāmahe nākṣiṇi cchāyātmā prajāpatinopadiṣṭaḥ | kiṃ cānyadakṣiṇi draṣṭā ceddṛśyata ityupadiṣṭaḥ syāttata idaṃ yuktam | etaṃ tveva ta ityuktvā svapne ’pi draṣṭurevopadeśaḥ | svapne na draṣṭopadiṣṭa iti cenna | api roditīvāpriyavettevetyupadeśāt | na ca draṣṭuranyaḥ kaścitsvapne mahīyamānaścarati | atrāyaṃ puruṣaḥ svayañjyotiriti nyāyataḥ śrutyantare siddhatvāt | yadyapi svapne sadhīrbhavati tathāpi na dhīḥ svapnabhogopalabdhiṃ prati karaṇatvaṃ bhajate | kiṃ tarhi paṭacitravajjāgradvāsanāśrayā dṛśyaiva dhīrbhavatīti na draṣṭuḥ svayañjyotiṣṭvabādhaḥ syāt | kiñcānyat | jāgratsvapnyorbhūtāni cā’tmānaṃ ca jānātīmāni bhūtānyayamahamasmīti | prāptau satyāṃ pratiṣedho yuktaḥ syānnāha khalvayamityādi | tathā cetanasyaivāvidyānimittayoḥ śarīratve sati priyāpriyayorapahatirnāstītyuktvā tasyaivāśarīrasya sato vidyāyāṃ satyāṃ saśarīratve prāptayoḥ pratiṣedho yukto ’śarīraṃ vāva santaṃ na priyāpriye spṛśata iti | ekaścā’tmā svapnabuddhāntayormahāmatsyavadasaṅgaḥ saṃcaratīti śrutyantare siddham | yaccoktaṃ saṃprasādaḥ śarīrātsamutthāya yasminstryādibhī ramamāṇo bhavati so ’nyaḥ saṃprasādādadhikaraṇanirdiṣṭa uttamaḥ puruṣa iti | tadapyasat | caturthe ’pi paryāya eta tveva ta iti vacanāt | yadi tato ’nyo ’bhipretaḥ syātpūrvavadetaṃ tveva ta iti na brūyānmṛṣā prajāpatiḥ | kiñcānyattejobannādīnāṃ sraṣṭuḥ sataḥ svavikāradehaśuṅge praveśaṃ darśayitvā praviṣṭāya puvastattvamasītyupadeśo mṛṣā prasajyeta | tasmiṃstvaṃ stryādibhī rantā bhaviṣyasīti yukta upadeśo ’bhaviṣyadyadi saṃprasādādanya uttamaḥ puruṣo bhavet | tathā bhūmnyahamevetyādiśyā’tmaivedaṃ sarvamiti nopasamahariṣyadyadi bhūmā jīvādanyo ’bhaviṣyat | "nānyo ’to ’sti draṣṭā"ityādiśrutyantarācca | sarvaśrutiṣu ca parasminnātmaśabdaprayogo nābhaviṣyatpratyagātmā cetsarvajantūnāṃ para ātmā na bhavettasmādeka evā’tmā prakaraṇī siddhaḥ | na cā’tmanaḥ saṃsāritvam | avidyādhyastatvādātmani saṃsārasya | na hi rajjuśuktikāgaganādiṣu sarparajatamalādīni mithyājñānādhyastāni teṣāṃ bhavantīti | etena saśarīrasya priyāpriyayorapahatirnāstīti vyākhyātam | yaccasthitamapriyavetteveti nāpriyavettaiveti siddham | evaṃ ca sati sarvaparyāyeṣvetadamṛtabhayametadbrahmeti prajāpatervacanam | yadi vā prajāpaticchadbharūpāyāḥ śrutervacanaṃ satyameva bhavet | na catatkutarkabuddhyā mṛṣā kartuṃ yuktam | tato gurutarasya pramāṇāntarasyānupapatteḥ | nanu pratyakṣaṃ duḥkhādyapriyavettṛtvamavyabhicāryanubhūyata iti cenna | jarādirahito jīrṇo ’haṃ jāto ’hamāyuṣmāngauraḥ kṛṣṇo mṛta ityādipratyakṣānubhavavattadupapatteḥ | sarvamapyetatsatyamiti cedastyevaitadevaṃ duravagamaṃ yena devarājo ’pyudaśarāvādidarśitāvināśayuktirapi mumohaivātra vināśamevāpīto bhavatīti | tathā virocano mahāprājñaḥ prājāpatyo ’pi dehamātrātmadarśano babhūva | tathendrasyā’tmavināśabhayasāgara eva vaināśikā nyamajjan | tathā sāṃkhyā draṣṭāraṃ dehādivyatiriktamavagamyāpi tyaktāgamapramāṇatvānmṛtyuviṣaya evānyatvadarśane tasthuḥ | tathānye kāṇādādidarśanāḥ kaṣāyaraktamiva kṣārādibhirvasraṃ navabhirātmaguṇairyuktamātmadravyaṃ viśodhayituṃ pravṛttāḥ | tathānye karmiṇo bāhyaviṣayāpahṛtacetaso vedapramāṇā api paramārthasatyamātmaikatvaṃ vināśamivendravanmanyamānā ghaṭīyantravadārohāvarohaprakārairaniśaṃ bambhramati | kimanye kṣudrajantavo vivekahīnāḥ svabhāvata eva bahirviṣayāpahṛtacetasaḥ | tasmādidaṃ tyaktasarvabāhyaiṣaṇairananyaśaraṇaiḥ paramahaṃsaparivrājakairatyāśramibhirvedāntavijñānaparaireva vedanīyaṃ pūjyatamaiḥ prājāpatyaṃ cemaṃ saṃpradāyamanusaradbhirupanibaddhaṃ prakaraṇacatuṣṭayena | tathānuśāsatyadyāpi ta eva nānya iti || 1 || 
aśarīro vāyuḥ |
abhraṃ vidyut stanayitnur aśarīrāṇy etāni |
tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante || 
2. 'The wind is without body, the cloud, lightning, and thunder are without body (without hands, feet, &c.) Now as these, arising from this heavenly ether (space), appear in their own form, as soon as they have approached the highest light, 
tatrāśarīrasya saṃprasādasyāvidyayā śarīreṇāviśeṣatāṃ sasarīratāmeva saṃprāptasya śarīrātsamutthāya svena rūpeṇa yathābhiniṣpattistathā vaktavyeti dṛṣṭānta ucyate-aśarīro vāyuravidyamānaṃ śiraḥpāṇyādimaccharīramasyetyaśarīraḥ | kiṃ cābhraṃ vidyutstanayitnurityetāni cāśarīrāṇi | tattatraivaṃ sati varṣādiprayojanāvasāne yathā | amuṣmāditi bhūmiṣṭhā śrutirdyulokasaṃbandhinamākāśadeśaṃ vyapadiśati | etāni yathoktānyākāśasamānarūpatāmāpannāni svena vāyvādirūpeṇāgṛhyamāṇānyākāśākhyatāṃ gatāni yathā saṃprasādo ’vidyāvasthāyāṃ śarīrātmabhāvamevāpannaḥ, tāni ca tathābhūtānyamuṣmāddyulokasambandhina ākāśadeśātsamuttiṣṭhanti varṣaṇādiprayojanābhinirvṛttaye | katham | śiśirāpāye sāvitra paraṃ jyotiḥ prakṛṣṭaṃ graiṣmakamupasaṃpadya sāvitramabhitāpaṃ prāpyetyarthaḥ | ādityābhitāpena pṛthagbhāvamāpāditāḥ santaḥ svena svena rūpeṇa purovātādivāyurūpeṇa stimitabhāvaṃ hitvābhramapi bhūmiparvatahastyādirūpeṇa vidyudapi svena jyotirlatādicapalarūpeṇa stanayitnurapi svena garjitāśanirūpeṇetyevaṃ prāvṛḍāgame svena svena rūpeṇābhiniṣpadyante || 2 || 
evam evaiṣa saṃprasādo ’smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate |
sa uttamapuruṣaḥ |
sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram |
sa yathā prayogya ācaraṇe yukta evam evāyam asmiñ charīre prāṇo yuktaḥ || 
3. 'Thus does that serene being, arising from this body, appear in its own form, as soon as it has approached the highest light (the knowledge of Self) . He (in that state) is the highest person (uttama purusha). He moves about there laughing (or eating), playing, and rejoicing (in his mind), be it with women, carriages, or relatives, never minding that body into which he was born.
'Like as a horse attached to a cart, so is the spirit (prana, pragnatman) attached to this body. 
yathāyaṃ dṛṣṭānto vāyvādīnāmākāśādisāmyagamanavadavidyayā saṃsārāvasthāyāṃ śarīrasāmyamāpanno ’hamamuṣya putro jāto jīrṇo mariṣya ityevaṃprakāraṃ prajāpatineva maghavānyathoktena krameṇa nāsi tvaṃ dehendriyādidharmā tattvamasīti pratibodhitaḥ sansa eṣa saṃprasādo jīvo ’smāccharīrādākāśādiva vāyvādayaḥ samutthāya dehādivailakṣaṇyamātmano rūpamavagamya dehātmabhāvanāṃ hitvetyetat | svena rūpeṇa sadātmanaivābhiniṣpadyata iti vyākhyātaṃ purastāt | sa yena svena rūpeṇa saṃprasādo ’bhiniṣpadyate prākpratibodhāttadbhrāntinimittātsarpo bhavati yatā rajjuḥ paścātkṛtaprakāśā rajjvātmanā svena rūpeṇābhiniṣpadyate | evaṃ ca sa uttamapuruṣa uttamaścāsau puruṣaścetyuttamapuruṣaḥ sa evottamapuruṣo ’kṣisvapnapuruṣau vyaktāvavyaktaśca suṣuptaḥ samastaḥ saṃprasanno ’śarīraśca svena rūpeṇeti | eṣāmeṣa svena rūpeṇāvasthitaḥ kṣarākṣarau vyākṛtāvyākṛtāvapekṣyottamapuruṣaḥ kṛtanirvacano hyayaṃ gītāsu | sa saṃprasādaḥ svena rūpeṇa tatra svātmani svasthatayā sarvātmabhūtaḥ paryeti kvacidindrādyātmanā jakṣaddhasanbhakṣayanvā bhakṣyānuccāvacānīpsitānkvacinmanomātraiḥ saṃkalpādeva samutthitairbrāhmalaukikairvā krīḍanstryādibhī ramamāṇaśca manasaiva nopajanaṃ srīpuṃsayoranyonyopagamena jāyata ityupajanamātmabhāvena vā’tmasāmīpyena jāyata ityupajanamidaṃ śarīraṃ tanna smaran | tatsmaraṇe hi duḥkhameva syāt | duḥkhātmakatvāttasya | nanvanubhūtaṃ cenna smaredasarvajñatvaṃ muktasya | naiṣa doṣaḥ | yena mithyājñānādinā janitaṃ tacca mithyājñānādi vidyayoccheditamatastannānubhūtameveti na tadasmaraṇe sarvajñatvahāniḥ | na hyu nmattena grahagṛhītena vā yadanubhūtaṃ tadunmādādyapadame ’pi smartavyaṃ syāttathehāpi saṃsāribhiravidyādoṣavadbhiryadanubhūyate tatsarvātmānamaśarīraṃ na spṛśati | avidyānimittābhāvāt | ye tūcchinnadoṣairmṛditakaṣāyairmānasāḥ satyāḥ kāmā anṛtāpidhānā anubhūyante vidyābhivyaṅgyatvātta eva muktena sarvātmabhūtena saṃbadhyanta ityātmajñānastutaye nirdiśyante ’taḥ sādhvetadviśinaṣṭi-ya ete brahmaloka iti | yatra kvacana bhavanto ’pi brahmaṇyeva hi te loke bhavantīti sarvātmatvādbrahmaṇa ucyante | nanu kathamekaḥ’sannānyatpaśyati nānyadvijānāti sa bhūmā’kāmāṃśca brāhmalaukikān’paśyan ramata’iti ca viruddham | yathaiko yasminneva kṣaṇe paśyati sa tasminneva kṣaṇe na paśyati ceti | naiṣa doṣaḥ | śrutyantare parihṛtatvāt | draṣṭurdṛṣṭeraviparilopātpaśyanneva bhavati | draṣṭuranyatvena kāmānāmabhāvānna paśyati ceti | yadyapi suṣupte taduktaṃ muktasyāpi sarvaikatvātsamāno dvitīyābhāvaḥ | kena kaṃ paśyediti coktameva | aśarīrasvarūpo ’pahatapāpmādilakṣaṇaḥ sankathameṣa puruṣo ’kṣiṇi dṛśyata ityuktaḥ prajāpatinā | tatra yathāsāvakṣiṇi sākṣāddṛśyate tadvaktavyamitīdamārabhyate | tatra ko heturakṣiṇi darśana ityāha-sa dṛṣṭānto yathā prayogyaḥ prayogyaparo vā saśabdaḥ | prayujyata iti prayogyo ’śvo balīvarde vā | yathā loka ācaratyanenetyācaraṇo ratho ’no vā tasminnācaraṇe yuktastadākarṣaṇāya, evamasmiñcharīre rathasthānīye prāṇaḥ pañcavṛttirindriyamanobuddhisaṃyuktaḥ prajñātmā vijñānakriyāśaktidvayasaṃmūrchitātmā yuktaḥ svakarmaphalopabhoganimittaṃ niyuktaḥ | kasminnvahamutkrānta utkrānto bhavisaṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti | īśvareṇa rājñeva sarvādhikārī darśanaśravaṇaceṣṭāvyāpāre ’dhikṛtaḥ | tasyaiva tu mātraikadeśaścakṣurindriyaṃ rūpopalabdhidvārabhūtam || 3 || 
atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ |
atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam |
atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk |
atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram || 
4. 'Now where the sight has entered into the void (the open space, the black pupil of the eye), there is the person of the eye, the eye itself is the instrument of seeing. He who knows, let me smell this, he is the Self, the nose is the instrument of smelling. He who knows, let me say this, he is the Self, the tongue is the instrument of saying. He who knows, let me hear this, he is the Self, the ear is the instrument of hearing. 
atha yatra kṛṣṇatāropalakṣitamākāśaṃ dehacchidramanuviṣaṇṇamanuṣaktamanugataṃ tatra sa prakṛto ’śarīra ātmā cākṣuṣaścakṣuṣi bhava iti cākṣuṣastasya darśanāya rūpopalabdhaye cakṣuḥ karaṇaṃ yasya taddehādibhiḥ saṃhatatvātparasya draṣṭurarthe so ’tra cakṣuṣi darśanena liṅgena dṛśyate paro ’śarīro ’saṃhataḥ | akṣiṇi dṛśyata iti prajāpatinoktaṃ sarvendriyadvāropalakṣaṇārtham | sarvaviṣayopalabdhā hi sa eveti | sphuṭopalabdhihetutvāttvakṣiṇīti viśeṣavacanaṃ sarvaśrutiṣu | "ahamadarśamiti tatsatyaṃ bhavatī"ti ca śruteḥ | athāpi yo ’smindehe veda kathamidaṃ sugandhi durgandhi vā jighrāṇītyasya gandhaṃ vijānīyāmiti sa ātmā tasya gandhāya gandhavijñānāya ghrāṇam | atha yo vededaṃ vacanamabhivyāharāṇīti vadiṣyāmīti sa ātmābhivyavaharaṇakriyāsiddhaye karaṇaṃ vāgindriyam | atha yo vededaṃ śṛṇavānīti sa ātmā śravaṇāya śrotram || 4 || 
atha yo vededaṃ manvānīti sa ātmā |
mano ’sya daivaṃ cakṣuḥ |
sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke || 
5. 'He who knows, let me think this, he is the Self, the mind is his divine eye . He, the Self, seeing these pleasures (which to others are hidden like a buried treasure of gold) through his divine eye, i. e. the mind, rejoices. 
atha yo vedadaṃ manvānīti mananavyāpāramindriyāsaṃspṛṣṭaṃ kevalaṃ manvānīti veda sa ātmā mananāya manaḥ | yo veda sa ātmetyevaṃ sarvatra prayogādvedanamasya svarūpamityavagamyate | yathā yaḥ purastātprakāśayati sa ādityo yo dakṣiṇato yaḥ paścādya uttarato ya ūrdhvaṃ prakāśayati sa āditya ityukte prakāśasvarūpaḥ sa iti gamyate | darśanādi kriyānirvṛttyarthāni tu cakṣurādikaraṇāni | idaṃ cāsyā’tmanaḥ sāmarthyādavagamyate | ātmanaḥ sattāmātra eva jñānakartṛtvaṃ na tu vyāpṛtatayā | yathā savituḥ sattāmātra eva prakāśanakartṛtvaṃ na tu vyāpṛtatayeti tadvat | mano ’syā’tmano daivamaprākṛtamitarendriyairasādhāraṇaṃ cakṣuścaṣṭe paśyatyaneneti cakṣuḥ | vartamānakālaviṣayāṇi cendriyāṇyato ’daivāni tāni | manastu trikālaviṣayopalabdhikaraṇaṃ mṛditadoṣaṃ ca sūkṣmavyavahitādisarvopalabdhikaraṇaṃ ceti daivaṃ cakṣurucyate | sa vai muktaḥ svarūpāpanno ’vidyākṛtadehendriyamanoviyuktaḥ sarvātmabhāvamāpannaḥ sanneṣa vyomavadviśuddhaḥ sarveśvaro manaupādhiḥ sannetenaiveśvareṇa manasaitānkāmānsavitṛprakāśavannityapratatena darśanena paśyan ramate | kānkāmāniti viśinaṣṭi-ya ete brahmaṇi loke hiraṇyanidhivadbāhyaviṣayāsaṅgānṛtenāpihitāḥ saṃkalpamātralabhyāstānityarthaḥ || 5 || 
taṃ vā etaṃ devā ātmānam upāsate |
tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti |
iti ha prajāpatir uvāca prajāpatir uvāca || 
6. 'The Devas who are in the world of Brahman meditate on that Self (as taught by Pragapati to Indra, and by Indra to the Devas). Therefore all worlds belong to them, and all desires. He who knows that Self and understands it, obtains all worlds and all desires.' Thus said Pragapati, yea, thus said Pragapati. 
yasmādeṣa indrāya prajāpatinokta ātmā tasmāttataḥ śrutvā tamātmānamadyatve ’pi devā upāsate | tadupāsanācca teṣāṃ sarve ca lokā āttāḥ prāptāḥ sarve ca kāmāḥ | yadarthaṃ hīndra ekaśataṃ varṣāṇi prajāpatau brahmacaryamuvāsa tatphalaṃ prāptaṃ devairityabhiprāyaḥ | tadyuktaṃ devānāṃ mahābhāgyatvānna tvidānīṃ manuṣyāṇāmalpajīvitatvānmandataraprajñatvācca saṃbhavatīti prāpta idamucyate-sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānidānīntano ’pi | ko ’sau | indrādivadyastamātmānamanuvidya vijānātīti ha sāmānyena kila prajāpatiruvāca | ataḥ sarveṣāmātmajñānaṃ tatphalaprāptiśca tulyaiva bhavatītyarthaḥ | dvirvacanaṃ prakaraṇasamāptyartham || 6 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login