You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ya eṣo ’kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati || 
2. 'They call him Samyadvama, for all blessings (vama) go towards him (samyanti). All blessings go towards him who knows this. 
ya eṣo ’kṣiṇi puruṣo dṛśyate nivṛttacakṣurbhirbrahmacaryādisādhanasampannaiḥ śāntairvivekibhirdṛṣṭerdraṣṭā"cakṣuṣaścakṣuḥ"ityādiśrutyantarāt | nanvagnibhiruktaṃ vitathaṃ yata ācāryastu te gatiṃ vakteti gatimātrasya vaktetyavocanbhaviṣyadviṣayāparijñānaṃ cāgnīnam | naiṣa doṣaḥ | sukhākāśasyaivākṣiṇi dṛśyata iti draṣṭuranuvādāt | eṣa ātmā prāṇināmiti hovācaivamuktavānetadyadevā’tmatattvamavocāma | etadamṛtamamaraṇadharmyavināśyata evābhayaṃ yasya hi vināśāśaṅkā tasya bhayopapattistadabhāvādabhayamata evaitadbrahma bṛhadanantamiti | kiñcāsya brahmaṇo ’kṣipuruṣasya māhātmyaṃ tattatra puruṣasya sthāne ’kṣiṇi yadyapyasminyarpirvodakaṃ vā siñcati vartmanī eva gacchati pakṣmāveva gacchati na cakṣuṣā sambandhyate padmapatreṇevodakam | sthānasyāpyetanmāhātmyaṃ kiṃ punaḥ sthānino ’kṣipuruṣasya nirañjanatvaṃ vaktavyamityabhiprāyaḥ || 1 || 
etaṃ saṃyadvāma ity ācakṣate |
etaṃ hi sarvāṇi vāmāny abhisaṃyanti |
sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda || 
3. 'He is also Vamani, for he leads (nayati) all blessin-s (vama). He leads all blessings who knows this. 
etaṃ yathoktaṃ puruṣaṃ saṃyadvāma ityācakṣate | kasmāt | yasmādetaṃ sarvāṇi vāmāni vananīyāni saṃbhajanīyāni śobhanānyabhisaṃyantyabhisaṅgacchantītyataḥ saṃyadvāmaḥ | tathaivaṃvidamenaṃ sarvāṇi vāmānyabhisaṃyanti ya evaṃ veda || 2 || 
eṣa u eva vāmanīḥ |
eṣa hi sarvāṇi vāmāni nayati |
sarvāṇi vāmāni nayati ya evaṃ veda || 
4. 'He is also Bhamani, for he shines (bhati) in all worlds. He who knows this, shines in all worlds. 
eṣa u eva vāmanīryasmādeṣa hi sarvāṇi vāmāni puṇyakarmaphalāni puṇyānurūpaṃ prāṇibhyo nayati prāpayati vahati cā’tmadharmatvena | viduṣaḥ phalaṃ-sarvāṇi vāmāni nayati ya evaṃ veda || 3 || 
eṣa u eva bhāmanīḥ |
eṣa hi sarveṣu lokeṣu bhāti |
sarveṣu lokeṣu bhāti ya evaṃ veda || 
5. 'Now (if one who knows this, dies), whether people perform obsequies for him or no, he goes to light (arkis), from light to day, from day to the light half of the moon, from the light half of the moon to the six months during which the sun goes to the north, from the months to the year, from the year to the sun, from the sun to the moon, from the moon to the lightning. There is a person not human, 
eṣa u eva bhāmanīreṣa hi yasmātsarveṣu lokeṣvādityacandrāgnyādirūpairbhāti dīpyate | "tasya bhāsā sarvamidaṃ vibhāti"iti śruterato bhāmāni nayatīti bhāmanīḥ | ya evaṃ vedāsāvapi sarveṣu lokeṣu bhāti || 4 || 
atha yad u caivāsmiñ chavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti |
arciṣo ’haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaḍ udaṅṅ eti māsāṃs tān |
māsebhyaḥ saṃvatsaram |
saṃvatsarād ādityam |
ādityāc candramasam |
candramaso vidyutam |
tat puruṣo ’mānavaḥ |
sa enān brahma gamayati |
eṣa devapatho brahmapathaḥ |
etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante || 
6. 'He leads them to Brahman. This is the path of the Devas, the path that leads to Brahman. Those who proceed on that path, do not return to the life of man, yea, they do not return.' 
athedānīṃ yathoktabrahmavido gatirucyate | yadyadi u caivāsminnevaṃvidi śavyaṃ śavakarma mṛte kurvanti yadi ca na kurvanti ṛtvijaḥ sarvathāpyevaṃvittena śavakarmaṇākṛtenāpi pratibaddho na brahma[dmaṭaprāpnoti | na ca kṛtena śavakarmaṇāsya kaścanābhyadhiko lokaḥ | "na karmaṇā vardhate no kanīyān"iti śrutyantarāt | śavakarmaṇyanādaraṃ darśayanvidyāṃ stauti na punaḥ śavakarmaivaṃvido na kartavyamiti | akriyamāṇe hi śavakarmaṇi karmaṇā phalārambhe pratibandhaḥ kaścidanumīyate ’nyatra | yata iha vidyāphalārambhakāle śavakarma syādvā na veti vidyāvato ’pratibandhena phalārambhaṃ darśayati | ye sukhākāśamakṣisthaṃ saṃyadvāmo vāmanīrbhāmanīrityevaṅguṇamupāsate prāṇasahitāmagnividyāṃ ca teṣāmanyatkarma bhavatu mā vā bhūtsarvathāpi te ’rciṣamevābhisambhavantyarcirabhimāninīṃ devatāmabhisambhavanti pratipadyanta ityarthaḥ | arciṣo ’rcirdevatāyā aharaharabhimāninīṃ devatāmahna āpūryamāṇapakṣaṃ śuklapakṣadevatāmāpūryamāṇapakṣādyānṣaṇmāsānudaṅṅuttarāṃ diśameti savitā tānmāsānuttarāyaṇadevatāṃ tebhyo māsebhyaḥ saṃvatsaraṃ saṃvatsaradevatāṃ tataḥ saṃvatsarādādidityamādityāccandramasaṃ candramaso vidyutaṃ tattatrasthāṃstānpuruṣaḥ kaścidbrahmalokādetyāmānavo mānavyāṃ sṛṣṭau bhavo mānavo na mānavo ’mānavaḥ sa puruṣa enānbrahma satyalokasthaṃ gamayati gantṛgantavyagamayitṛtvavyapadeśebhyaḥ | sanmātrabrahmaprāptau tadanupapatteḥ | brahmaiva sanbrahmāpyetīti hi tatra vaktuṃ nyāyyam | sarvabhedanirāsena sanmātrapratipattiṃ vakṣyati | na cādṛṣṭo mārgo ’gamanāyopatiṣṭhate | "sa enamavidito na bhunakti"iti śrutyantarāt | eṣa devapathaḥ devairarcirādibhiḥ gamayitṛtvenādhikṛtaiḥ upalakṣitaḥ panthā devapatha ucyate | brahma gantavyaṃ tena copalakṣita iti brahmapathaḥ | etena pratipadyamānā gacchanto brahmemaṃ mānavaṃ manusambandhinaṃ manoḥ sṛṣṭilakṣaṇamāvata nā’vartanta āvartante ’smiñjananamaraṇaprabandhacakrārūḍhā ghaṭīyantravatpunaḥ punarityārvatastaṃ na pratipadyante | nāvartante nā’vartante iti dviruktiḥ saphalāyā vidyāyāḥ parisamāptipradarśanārthā || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login