You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ayaṃ vāva loko hāukāraḥ |
vāyur hāikāraḥ |
candramā athakāraḥ |
ātmehakāraḥ |
agnir īkāraḥ || 
1. THIRTEENTH KHANDA
The syllable Hau is this world (the earth), the syllable Hai the air, the syllable Atha the moon, the syllable Iha the self, the syllable I is Agni, fire. 
bhaktiviṣayopāsanaṃ sāmāvayavasambaddhamityataḥ sāmāvayavāntarastobhākṣara viṣayāṇyupāsanāntarāṇi saṃhatānyupadiśyante ’nantaraṃ sāmāvayavasambaddhatvāviśeṣāt-ayaṃ vāvāyameva loko hāukāraḥ stobho rathantare sāmni prasiddhaḥ-"iyaṃ vai rathantaram" iti | asmātsambandhasāmānyāddhāukārastobho ’yaṃ loka ityevamupāsīta | vāyurhākāraḥ | vāmadevye sāmani hāikāraḥ prasiddhaḥ | vāyvapsambandhaśca vāmadevasya sāmno yonirityasmātsāmānyāddhāikāraṃ vāyudṛṣṭyopāsīta | candramā athakāraḥ | candradṛṣṭyāthakāramupāsīta | anne hīdaṃ sthitam | annātmā candraḥ | thakārākārasāmānyācca | ātmehakāraḥ | iheti stobhaḥ pratyakṣo hyātmeti vyapadiśyate | iheti ca stobhaḥ | tatsāmānyāt | agnirīkāraḥ | īnidhanāni cā’gneyāni sarvāṇi sāmānītyatastatsāmānyāt || 1 || 
āditya ūkāraḥ |
nihava ekāraḥ |
viśve devā auhoyikāraḥ |
prajapatir hiṅkāraḥ |
prāṇaḥ svaraḥ |
annaṃ yā |
vāg virāṭ || 
2. The syllable U is the sun, the syllable E is the Nihava or invocation, the syllable Auhoi is the Visve Devas, the syllable Hin is Pragapati, Svara (tone) is breath (prana), the syllable Ya is food, the syllable Vag is Virag. 
āditya ūkāraḥ | uccairūrdhvaṃ santamādityaṃ gāyantyūkāraścāyaṃ stobhaḥ | ādityadaivatye sāmni stobha ū ityāditya ūkāraḥ | nihava ityāhvānamekāraḥ stobhaḥ | ehīti cā’hvayantīti tatsāmānyāt | viśve devā auhoyikārovaiśvadevye sāmni darśanāt | prajāpatirhiṅkāraḥ | āniruktyāddhiṅkārasya cāvyaktatvāt | prāṇaḥ svaraḥ | svara iti stobhaḥ | prāṇasya ca svarahetutvasāmānyāt | annaṃ yā yā iti stobho ’nnam | annena hīdaṃ yātītyatastatsāmānyāt | vāgiti stobho virāḍannaṃ devatāviśeṣo vā | vairāje sāmni stobhadarśanāt || 2 || 
aniruktas trayodaśaḥ stobhaḥ saṃcaro huṅkāraḥ || 
3. The thirteenth stobha syllable, viz. the indistinct syllable Hun, is the Undefinable (the Highest Brahman). 
anirukto ’vyaktatvādidaṃ vedaṃ veti nirvaktuṃ na śakyata ityataḥ sañcaro vikalpyamānasvarūpa ityarthaḥ | ko ’sāvityāha-trayodaśaḥ stobho huṅkāraḥ | avyakto hyayamato ’niruktaviśeṣa evopāsya ityabhiprāyaḥ || 3 || 
dugdhe ’smai vāg dohaṃ yo vāco dohaḥ |
annavān annādo bhavati |
ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda || 
4. Speech yields the milk, which is the milk of speech itself to him who knows this Upanishad (secret doctrine) of the Samans in this wise. He becomes rich in food, and able to eat food, - yea, able to eat food. 
dugdhe ’smai vāgdohamityādyuktārtham | ya etāmevaṃ yathoktalakṣaṇāṃ sāmnāṃ sāmāvayavastobhākṣaraviṣayāmupaniṣadaṃ darśanaṃ veda tasyaitadyathoktaṃ phalamityarthaḥ | dvirabhyāso ’dhyāyaparisamāptyarthaḥ | sāmāvayavaviṣayopāsanāviśeṣaparimāptyartho veti || 4 || ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhyāyasya trayodaśaḥ khaṇḍaḥ || iti chāndogyopaniṣadbrāhmaṇe prathamodhyāyaḥ samāptaḥ || atha dvitīyo ’dhyāyaḥ 
 
SECOND PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login