You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tān hovāca |
ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso ’nnam attha |
yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste |
sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti || 
1. EIGHTEENTH KHANDA
Then he said to them all: 'You eat your food, knowing that Vaisvanara Self as if it were many. But he who worships the Vaisvanara Self as a span long, and as' identical with himself, he eats food in all worlds, in all beings, in all Selfs. 
tānyathoktavaiśvānaradarśanavato hovāca | ete yūyaṃ vai khalvityanarthakau | yūyaṃ pṛthagivāpṛthaksantamimamekaṃ vaiśvānaramātmānaṃ vidvāṃso ’nnamattha paricchinnātmabuddhyetyetaddhastidarśana iva jātyandhāḥ | yastvetamevaṃ yathoktāvayavairdyumūrdhādibhiḥ pṛthivīpādāntairviśiṣṭamekaṃ prādeśamātraṃ prādeśairdyumūrdhādibhiḥ pṛthivīpādāntairadhyātmaṃ mīyate jñāyata iti prādeśamātrām | mukhādiṣu vā karaṇeṣvattṛtvena mīyata iti prādeśamātraḥ | dyulokādipṛthivyantapradeśaparimāṇo vā prādeśamātraḥ | prakarṣeṇa śāsreṇā’diśyanta iti prādeśā dyulokādaya etāvatparimāṇaḥ | śākhāntare tu mūrdhādiḥ cibukapratiṣṭha iti prādeśamātraṃ kalpayanti | iha tu na tathābhipretaḥ | tasya ha vā etasyā’tmana ityādyupasaṃhārāt | pratyagātmatayābhivimīyate ’hamiti jñāyata ityabhivimānastametamātmānaṃ vaiśvānaraṃ viśvānnarānnayati puṇyapāpānurūpāṃ gatiṃ sarvātmaiṣa īśvaro vaiśvānaro viśvo nara eva vā sarvātmatvāt | viśvairvā naraiḥ pratyagātmatayā pravibhajya nīyata iti vaiśvānarastamevamupāste yaḥ so ’dannannādī sarveṣu lokeṣu dyulokādiṣu sarveṣu bhūteṣu carācareṣu sarveṣvātmasu śarīrendriyamanobuddhiṣu teṣu hyātmakalpanāvyapadeśaḥ prāṇināmannamatti vaiśvānaravitsarvātmā sannannamatti | na yathājñaḥ piṇḍamātrābhimānaḥ sannityarthaḥ || 1 || 
tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano ’nvāhāryapacana āsyam āhavanīyaḥ || 
2. 'Of that Vaisvanara Self the head is Sutegas (having good light), the eye Visvariupa (multiform), the breath Prithagvartman (having various courses), the trunk Bahula (full), the bladder Rayi (wealth), the feet the earth, the chest the altar, the hairs the grass on the altar, the heart the Garhapatya fire, the mind the Anvaharya fire, the mouth the Ahavaniya fire. 
kasmādevam | yasmāttasya ha vai prakṛtasyaivaitasyā’tmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmā’tmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādau | athavā vidhyarthametadvacanamevamupāsya iti | athedānīṃ vaiśvānaravido bhojane ’gnihotraṃ saṃpipādayiṣannāha-etasya vaiśvānarasya bhokturura eva vedirākārasāmāvanyāt | lomāni barhirvedyāmivorasi lomānyāstīrṇāni (na) dṛśyante | hṛdayaṃ gārhapatyo hṛdayāddhi manaḥ praṇītamivānantarī bhavatyato ’nvāhāryapacano ’gnirmanaḥ | āsyaṃ mukhamāhavanīya ivā’havanīyo hūyate ’sminnannamiti || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasyāṣṭādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login