You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta |
sarvadā samas tena sāma |
māṃ prati māṃ pratīti sarveṇa samas tena sāma || 
1. NINTH KHANDA
Let a man meditate on the sevenfold Saman as the sun. The sun is Saman, because he is always the same (Sama); he is Saman because he is the same, everybody thinking he looks towards me, he looks towards me. 
avayavamātre sāmnyādityadṛṣṭiḥ pañcavidheṣūktā prathame cādhyāye | athedānīṃ khalvamumādityaṃ samaste sāmnyavayavavibhāgaśo ’dhyasya saptavidhaṃ sāmopāsīta | kathaṃ punaḥ sāmatvamādityasyeti | ucyate | udgīthatve hetuvadādityasya sāmatve hetuḥ | ko ’sau, sarvadā samo vṛddhikṣayābhāvāttena hetunā sāmā’dityo māṃ prati māṃ pratīti tulyāṃ buddhimutpādayati | ataḥ sarveṇa samo ’taḥ sāma samatvādityarthaḥ | udgīthabhaktisāmānyavacanādeva lokādiṣūktasāmānyāddhiṅkārāditvaṃ gamyata iti hiṅkārāditve kāraṇaṃ noktam | sāmatve punaḥ savituranuktaṃ kāraṇaṃ na subodhamiti samatvamuktam || 1 || 
tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt |
tasya yat purodayāt sa hiṅkāraḥ |
tad asya paśavo ’nvāyattāḥ |
tasmāt te hiṅkurvanti |
hiṅkārabhājino hy etasya sāmnaḥ || 
2. Let him know that all beings are dependent on him (the sun). What he is before his rising, that is the hinkara. On it animals are dependent. Therefore animals say hin (before sunrise), for they share the hinkara of that Saman (the sun). 
tasminnāditye ’vayavavibhāgaśa imāni vakṣyamāṇāni sarvāmi bhūtānyanvāyattānyanugatānyādityamupajīvyatveneti vidyāt | kathaṃ, tasyā’dityasya yatpurodayāddharmarūpaṃ sa hiṅkāro bhaktistatredaṃ sāmānyaṃ yattasya hiṅkārabhaktirūpaṃ tadasyā’dityasya sāmnaḥ paśavo gavādayo ’nvāyattā anugatāstadbhaktirūpamupajīvantītyarthaḥ | yasmādevaṃ tasmātte hiṅkurvanti paśavaḥ prāgudayāt | tasmāddhiṅkārabhājino hyetasyā’dityākhyasya sāmnaḥ tadbhaktibhajanaśīlatvāddhi ta evaṃ vartante || 2 || 
atha yat prathamodite sa prastāvaḥ |
tad asya manuṣyā anvāyattāḥ |
tasmāt te prastutikāmāḥ praśaṃsākāmāḥ |
prastāvabhājino hy etasya sāmnaḥ || 
3. What he is when first risen, that is the prastava. On it men are dependent. Therefore men love praise (prastuti) and celebrity, for they share the prastiva of that Saman. 
atha yatprathamodite savitṛrūpaṃ tadasyā’dityākhyāsya sāmnaḥ sa prastāvastadasya manuṣyā anvāyattāḥ pūrvavat | tasmātte prastutiṃ praśaṃsāṃ kāmayante | yasmātprastāvabhājino hyetasya sāmnaḥ || 3 || 
atha yat saṃgavavelāyāṃ sa ādiḥ |
tad asya vayāṃsy anvāyattāni |
tasmāt tāny antarikṣe ’nārambhaṇāny ādāyātmānaṃ paripatanti |
ādibhājīni hy etasya sāmnaḥ || 
4. What he is at the time of the sangava, that is the Adi, the first, the Om. On it birds are dependent. Therefore birds fly about in the sky without support, holding themselves, for they share the adi (the Om) of that Saman. 
atha yatsaṅgavavelāyāṃ gavāṃ raśmīnāṃ saṅgamanaṃ saṅgamo yasyāṃ velāyāṃ, gavāṃ vā vatsaiḥ sā saṅgavavelā tasminkāle yatsāvitraṃ rūpaṃ sa ādirbhaktiviśeṣa oṅkārastadasya vayāṃsi pakṣiṇo ’nvāyattāni | yata evaṃ tasmāttāni vayāṃstantarikṣe ’nārambaṇānyanālambanānyātmānamādāyā’tmānamevā’lambanatvena gṛhītvā paripatanti gacchantyata ākārasāmānyādādibhaktibhājīni hyetasya sāmnaḥ || 4 || 
atha yat saṃprati madhyaṃdine sa udgīthaḥ |
tad asya devā anvāyattāḥ |
tasmāt te sattamāḥ prājāpatyānām |
udgīthabhājino hy etasya sāmnaḥ || 
5. What he is just at noon, that is the udgitha. On it the Devas are dependent (because they are brilliant). Therefore they are the best of all the descendants of Pragapati, for they share the udgitha of that Saman. 
atha yatsamprati madhyandina ṛjumadhyandina ityarthaḥ | sa udgīthabhaktistadasya devā anvāyattāḥ | dyotanātiśayāttatkāle | tasmātte sattamā viśiṣṭatamāḥ | prājāpatyānāṃ prajāpatyapatyānāmudgīthabhājino hyetasya sāmnaḥ || 5 || 
atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ |
tad asya garbhā anvāyattāḥ |
tasmāt te pratihṛtā nāvapadyante |
pratihārabhājino hy etasya sāmnaḥ || 
6. What he is after midday and before afternoon, that is the pratihara. On it all germs are dependent. Therefore these, having been conceived (pratihrita), do not fall, for they share the pratihara of that Saman. 
atha yadūrdhvaṃ madhyandinātprāgaparāhnādyadrūpaṃ savituḥ sa pratihārastadasya garbhā anvāyattāḥ | ataste savituḥ pratihārabhaktirūpeṇordhvaṃ pratihṛtāḥ santo nāvapadyante nādhaḥ patanti taddvāre satyapītyarthaḥ | yataḥ pratihārabhājino hyetasya sāmno garbhāḥ || 6 || 
atha yad ūrdhvam aparāhṇāt prāg astam ayāt sa upadravaḥ |
tad asyāraṇyā anvāyattāḥ |
tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti |
upadravabhājino hy etasya sāmnaḥ || 
7. What he is after the afternoon and before sunset, that is the upadrava. On it the animals of the forest are dependent. Therefore, when they see a man, they run (upadravanti) to the forest as a safe hiding-place, for they share the upadrava of that Saman. 
atha yadūrdhvamaparāhnātprāgastamayātsa upadravastadasyā’raṇyāḥ paśvo ’nvāyattāḥ | tasmātte puruṣaṃ dṛṣṭvā bhītāḥ kakṣamaraṇyaṃ śvabhraṃ bhayaśūnyamityupadravantyupagacchanti dṛṣṭvopadravaṇādupadravabhājino hyetasya sāmnaḥ || 7 || 
atha yat prathamāstamite tan nidhanam |
tad asya pitaro ’nvāyattāḥ |
tasmāt tān nidadhati |
nidhanabhājino hy etasya sāmnaḥ |
evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste || 
8. What he is when he first sets, that is the nidhana. On it the fathers are dependent. Therefore they put them down (nidadhati), for they share the nidhana of that Saman. Thus a man meditates on the sevenfold Saman as the sun. 
atha yatprathamāstamite ’darśanaṃ jigamiṣati savitari tannidhanaṃ tadasya pitaro ’nvāyattāstasmāttānnidadhati pitṛpitāmahaprapitāmaharūpeṇa darbheṣu nikṣipanti tāṃstadarthaṃ piṇḍānvā sthāpayanti | nidhanasambandhānnidhanabhājino hyetasya sāmnaḥ pitaraḥ | evamavayavaśaḥ saptadhā vibhaktaṃ khalvamumādityaṃ saptavidhaṃ sāmopāste yastasya tadāpattiḥ phalamiti vākyaśeṣaḥ || 8 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login