You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tad yad bhaktaṃ prathamam āgacchet tad dhomīyam |
sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti |
prāṇas tṛpyati || 
1. NINETEENTH KHANDA
'Therefore the first food which a man may take, is in the place of Homa. And he who offers that first oblation, should offer it to Prana (up-breathing), saying Svaha,. Then Prana (up-breathing) is satisfied, 
tattatraivaṃ sati yadbhaktaṃ bhojanakāla āgacchedbhojanārthaṃ taddhotavyam | agnihotrasampanmātrasya vivakṣitatvānnāgnihotrāṅgetikartavyatāprāptiriha | sa bhoktā yāṃ prathamāmāhutiṃ juhuyāttāṃ kathaṃ juhutādityāha-prāṇāya svāhetyanena mantreṇā’hutiśabdādavadānapramāṇamannaṃ prakṣipedityarthaḥ | tena prāṇastṛpyati || 1 || 
prāṇe tṛpyati cakṣus tṛpyati |
cakṣuṣi tṛpyaty ādityas tṛpyati |
āditye tṛpyati dyaus tṛpyati |
divi tṛpyantyāṃ yat kiṃca dyauś cādityaś cādhitiṣṭhatas tat tṛpyati |
tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || 
2. 'If Prana is satisfied, the eye is satisfied, if the eye is satisfied, the sun is satisfied, if the sun is satisfied, heaven is satisfied, if heaven is satisfied, whatever is under heaven and under the sun is satisfied.. And through their satisfaction he (the sacrificer or eater) himself is satisfied with offspring, cattle, health, brightness, and Vedic splendour. 
prāṇe tṛpyati cakṣurādityo dyauścetyādi tṛpyati yaccānyaddyauścā’dityaśca svāmitvenādhitiṣṭhatastacca tṛpyati tasya tṛptimanu svayaṃ bhuñjānastṛpyatyevaṃ pratyakṣam | kiṃ ca prajādibhiśca | tejaḥ śarīrasthā dīptirujjvalatvaṃ prāgalbhyaṃ vā, brahmavarcasaṃ vṛttasvādhyāyanimittaṃ tejaḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasyaikonaviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login