You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
samastasya khalu sāmna upāsanaṃ sādhu |
yat khalu sādhu tat sāmety ācakṣate |
yad asādhu tad asāmeti || 
1. FIRST KHANDA
Meditation on the whole of the Saman is good, and people, when anything is good, say it is Saman; when it is not good, it is not Saman. 
"omityetadakṣaram" ityādinā sāmāvayavaviṣayamupāsanamanekaphalamupadiṣṭam | anantaraṃ ca stobhākṣaraviṣayamupāsanamuktam | sarvathāpi sāmaikadeśasambaddhameva tadityathedānīṃ samaste sāmni samastasāmaviṣayāṇyupāsanāni vakṣyāmītyārabhate śrutiḥ | yuktaṃ hyekadeśopāsanānantaramekadeśiviṣayamupāsanamucyata iti | samastasya sarvāvayavaviśiṣṭasya pāñcabhaktikasya sāptabhaktikasya cetyarthaḥ | khalviti vākyālaṅkārārthaḥ | sāmna upāsanaṃ sādhu | samaste sāmni sādhudṛṣṭividhiparatvānna pūrvoktopāsananindārthatvaṃ sādhuśabdaḥ śobhanavācī | kathamavagamyata ityāha-yatkhalu loke sādhu śobhanamanavadyaṃ prasiddhaṃ tatsāmetyācakṣate kuśalāḥ | yadasādhu viparītaṃ tadasāmeti || 1 || 
tad utāpy āhuḥ |
sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ |
asāmnainam upāgād ity eva tad āhuḥ || 
2. Thus they also say, he approached him with Saman, i.e. becomingly; and he approached him without Saman, i.e. unbecomingly. 
tattatraiva sādhvasādhuvivekakaraṇa utāpyāhuḥ-sāmnainaṃ rājānaṃ sāmantaṃ copāgādupagatavān | ko ’sau yato ’sādhutvaprāptyāśaṅkā?sa ityabhiprāyaḥ | śobhanābhiprāyeṇa sādhunainamupāgādityeva tattatrā’hurlaukikā bandhanādyasādhukāryamapaśyantaḥ | yatra punarviparyayo bandhanādyasādhukāryaṃ paśyanti tatrāsāmnainamupāgādityasādhunainamupāgādityeva tadāhuḥ || 2 || 
athotāpy āhuḥ |
sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ |
asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ || 
3. And they also say, truly this is Saman for us, i.e. it is good for us, when it is good; and truly that is not Saman for us, i.e. it is not good for us, when it is not good. 
athotāpyāhuḥ svasaṃvedyaṃ sāma no ’smākaṃ batetyanukampayataḥ saṃvṛttamityāhuḥ | etattairuktaṃ bhavati yatsādhu bhavati sādhu vatetyeva tadāhuḥ | viparyaye jāte ’sāma no bateti | yadasādhu bhavatyasādhu batetyeva tadāhuḥ tasmātsāmasādhuśabdayorekārthatvaṃ siddham || 3 || 
sa ya etad evaṃ vidvān sādhu sāmety upāste ’bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ || 
4. If any one knowing this meditates on the Saman as good, depend upon it all good qualities will approach quickly, aye, they will become his own. 
ataḥ sa yaḥ kaścitsādhu sāmeti sādhuguṇavatsāmetyupāste samastaṃ sāma sādhuguṇavadvidvāṃstasyaitatphalamabhyāśo ha kṣipraṃ ha;yaditi kriyāviśeṣaṇārthamenamupāsakaṃ sādhavaḥ śobhanā dharmāḥ śrutismṛtyaviruddhā ā ca gaccheyurāgaccheyuśca na kevalamāgaccheyurupa ca nameyurupanameyuśca bhogyatvenopatiṣṭheyurityarthaḥ || 4 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya prathamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login