You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hovācoddālakam āruṇim |
gautama kaṃ tvam ātmānam upassa iti |
pṛthivīm eva bhagavo rājann iti hovāca |
eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvaṃ pratiṣṭhito ’si prajayā ca paśubhiś ca || 
1. SEVENTEENTH KHANDA
Then he said to Auddalaka Aruni: O Gautama, whom do you meditate on as the Self?' He replied: 'The earth only, venerable king.' He said: 'The Self which you meditate on is the Vaisvanara Self, called Pratishtha. (firm rest). Therefore you stand firm with offspring and cattle. 
 
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
pādau tv etāv ātmana iti hovāca |
pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti || 
2. 'You eat food and see your desire, and whoever thus meditates on that Vaisvgnara Self, eats food and sees his desire, and has Vedic glory in his house.
'That, however, are but the feet of the Self, and your feet would have given way, if you had not come to me.' 
atha hovācoddālakamityādi samānam | pṛthivīmeva bhagavo rājanniti hovāca | eṣa vai pratiṣṭhā pādau vaiśvānarasya | pādau te vyamlāsyetāṃ vimlānāvabhaviṣyatāṃ ślathībhūtau yanmāṃ nā’gamiṣya iti || 1-2 || iti cchāndogyopaniṣadi pañcamādhyāyasya saptadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login