You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
yathā somya puruṣaṃ gandhārebhyo ’bhinaddhākṣam ānīya taṃ tato ’tijane visṛjet |
sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto ’bhinaddhākṣo visṛṣṭaḥ || 
1. FOURTEENTH KHANDA
'As one might lead a person with his eyes covered away from the Gandharas, and leave him then in a place where there are no human beings; and as that person would turn towards the east, or the north, or the west, and shout, "I have been brought here with my eyes covered, I have been left here with my eyes covered," 
yathā loke he somya puruṣaṃ yaṃ kañcidgandhārebhyo janapadebhyo ’bhinaddhākṣaṃ baddhacakṣuṣamānīya dravyahartā taskarastamabhinaddhākṣameva baddhahastamaraṇye tato ’pyatijane ’tigatajane ’tyantavigatajane deśe visṛjetsa tatra digbhramopeto yathā prāṅvā prāgañcanaḥ prāṅmukho, vetyarthaḥ | tathodaṅvādharāṅvā pratyaṅvā pradhmāyīta śabdaṃ kuryādvikrośet | abhinaddhākṣo ’haṃ gandhārebhyastaskareṇā’nīto ’bhinaddhākṣa eva visṛṣṭa iti || 1 || 
tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti |
sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta |
evam evehācāryavān puruṣo veda |
tasya tāvad eva ciraṃ yāvan na vimokṣye ’tha saṃpatsya iti || 
2. 'And as thereupon some one might loose his bandage and say to him, "Go in that direction, it is Gandhara, go in that direction;" and as thereupon, having been informed and being able to judge for himself, he would by asking his way from village to village arrive at last at Gandhara, -- in exactly the same manner does a man, who meets with a teacher to inform him, obtain the true knowlede. For him there is only delay so long as he is not delivered (from the body); then he will be perfect. 
evaṃ vikrośatastasya yathābhinahanaṃ yathābandhanaṃ pramucya muktvā kāruṇikaḥ kaścidetāṃ diśamuttarato gandhārā etāṃ diśaṃ vrajeti prabrūyātsa evaṃ kāruṇikena bandhanānmokṣito grāmādgrāmāntaraṃ pṛcchanpaṇḍita upadeśavānmedhāvo paropadiṣṭagrāmapraveśamārgāvadhāraṇasamarthaḥ sangandhārānevopasampadyeta netaro mūḍhamatirdeśāntaradarśanatṛḍvā | yathāyaṃ dṛṣṭānto varṇitaḥ svaviṣayebhyo gandhārebhyaḥ puruṣastaskarairabhinaddhākṣo ’viveko diṅmūḍho ’śanāyāpipāsādimānvyāghrataskarādyanekabhayānatharvrātayutamaraṇyaṃ praveśito duḥkhārto vikrośanbandhanebhyo mumukṣustiṣṭhati sa kathañcideva kāruṇikena kenacinmokṣitaḥ svadeśāngandhārānevā’panno nirvṛtaḥ sukhyabhūt | evameva sato jagadātmanaḥ svarūpāttejovannādimayaṃ dehāraṇyaṃ vātapittakapharudhiramedomāṃsāsthimajjāśukrakṛmimūtrapurīṣavacchītoṣṇādyanekadvandvasukhaduḥkhavaccedaṃ mohapaṭābhinaddhākṣo bhāryāputramitrapaśubandhvādidṛṣṭādṛṣṭānekaviṣayatṛṣṇāpāśitaḥ puṇyāpuṇyāditaskaraiḥ praveśito"’hamamuṣya putro mamaite bāndhavāḥ sukhyahaṃ duḥkhī mūḍhaḥ paṇḍito dhārmiko bandhumāñjāto mṛto jīrṇaḥ pāpī putro me mṛto dhanaṃ me naṣṭaṃ hā hato ’smi kathaṃ jāviṣyāmi kā me gatiḥ kiṃ me trāṇam" ityevamanekaśatasahasrānarthajālavānvikrośankathañcideva puṇyātiśayātparamakāruṇikaṃ kañcitsadbrahmātmavidaṃ vimuktabandhanaṃ brahmiṣṭhaṃ yadā’sādayati tena ca brahmavidā kāruṇyāddarśitasaṃsāraviṣayadoṣadarśanamārgo viraktaḥ saṃsāraviṣayebhyo nāsi tvaṃ saṃsāryamuṣya putratvādidharmavānkiṃ tarhi sadyattattvamasītyavidyāmohapaṭābhinahanānmokṣito gandhārapuruṣavacca svaṃ sadātmānamupasampadya sukhī nirvṛtaḥ syādityetamevārthamāhā’cāryavānpuruṣo vedeti tasyāsyaivamācāryavato muktāvidyābhinahanasya tāvadeva tāvāneva kālaściraṃ kṣepaḥ sadātmasvarūpasampatteriti vākyaśeṣaḥ | kiyānkālaściramityucyate yāvanna vimokṣye na vimokṣyata ityetatpuruṣavyatyanena | sāmarthyāt | yena karmaṇā śarīramārabdhaṃ tasyopabhogena yenāthaśabda ānantaryārthaḥ syāt | nanu yathā sadvijñānāntarameva dehapātaḥ satsampattiśca na bhavati karmaśeṣavaśāttathāpravṛttaphalāni prāgjñānotpatterjanmāntarasañcitānyapi karmāṇi santīti tatphalopabhogārthaṃ patite ’smiñśarīrāntaramārabdhavyam | utpanne ca jñāne yāvajjīvaṃ vihitāni pratiṣiddhāni vā karmāṇi karotyeveti tatphalopabhogārthaṃ cāvaśyaṃ śarīrāntaramārabdhavyaṃ tataśca karmāṇi tataḥ śarīrāntaramiti jñānārthakyaṃ karmaṇāṃ phalavattvāt | atha jñānavataḥ kṣīyante karmāṇi tadā jñānaprāptisamakālameva jñānasya satsampattihetutvānmokṣaḥ syāditi śarīrapātaḥ syāt | tathācā’cāryābhāva "ityācāryavānpuruṣo vede"tyācāryavattvānupapattirjñānānmokṣābhāvaprasaṅgaśca | deśāntaraprāptyupāyajñānavadanaikāntikaphalatvaṃ vā jñānasya | na | karmaṇāṃ pravṛttāpravṛttaphalavattvaviśeṣopapatteḥ | yaduktamapravṛttaphalānāṃ karmamāṃ dhruvaphalavattvādbrahmavidaḥ śarīre patite śarīrāntaramārabdhavyamapravṛttakarmaphalopabhogātharmityetadasat | viduṣa"stasya tāvadeva ciram" iti śruteḥ prāmāṇyāt | nanu"puṇyo vai pumyena karmaṇābhavati"ityādiśruterapi prāmāṇyameva | tasyamevam | tathāpi pravṛttaphalānāmapravṛttaphalānāṃ ca karmaṇāṃ viśeṣo ’sti | katham | yāni pravṛttaphalāni karmāṇi yairvidvaccharīramārabdhaṃ teṣāmupabhogenaiva kṣayaḥ | yathā’rahdhavegasya lakṣyamukteṣvādervegakṣayādeva sthitirna tu lakṣyavedhasamakālameva prayojanaṃ nāstīti tadvat | anyāni tvapravṛttaphalānīha prāgjñānotpatterūrdhvaṃ ca kṛtāni vā kriyamāṇāni vātītajanmāntarakṛtāni vāpravṛttaphalāni jñānena dahyante prāyaścitteneva | "kṣīyante cāsya karmāṇi"iti cā’tharvaṇe | ato brahmavido jīvanādiprayojanābhāve ’pi pravṛttaphalānāṃ karmaṇāmavaśyameva phalopabhogaḥ syāditi mukteṣuvattasya tāvadeva ciramiti yuktamevoktamiti yathoktadoṣacodanānupapattiḥ jñānotpatterūrdhvaṃ ca brahmavidaḥ karmābhāvamavocāma"brahmasaṃstho ’mṛtatvametī"tyatra | tac ca smartum arhasi || 2 || 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3. 'That which is the subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
' Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
sa ya ityādyuktārtham | ācāryavānvidvānyena krameṇa satsampadyate taṃ kramaṃ dṛṣṭāntena bhūya eva mā bhagavānvijñāpayatviti | tathā somyeti hovāca || 3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya caturdaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login