You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha yad yajña ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eva yo jñātā taṃ vindate |
atha yad iṣṭam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eveṣṭvātmānam anuvindate || 
1. FIFTH KHANDA
What people call sacrifice (yagna), that is really abstinence (brahmakarya). For he who knows, obtains that (world of Brahman, which others obtain by sacrifice), by means of abstinence.
What people call sacrifice (ishta), that is really abstinence, for by abstinence, having searched (ishtva), he obtains the Self. 
ya ātmā setutvādiguṇaiḥ stutastatprāptaye jñānasahakārisādhanāntaraṃ brahmacaryākhyaṃ vidātavyamityāha | yajñādibhiśca tatstauti kartavyārtham- atha yadyajña ityācakṣate loke paramapuruṣārthasādhanaṃ kathayanti śiṣṭāstadbrahmacaryameva | yajñasyāpi yatphalaṃ tadbrahmacaryavāllaṃbhate ’to yajño ’pi brahmacaryaṃ bhavati pratipattavyam | kathaṃ brahmacaryaṃ yajña ityāha-brahmacaryeṇaiva hi yasmādyo jñātāsa taṃ brahmalokaṃ yajñasyāpi pāramparyeṇa phalabhūtaṃ vindate labhate tato yajño ’pi brahmacaryameveti | yo jñātetyakṣarānuvṛtteryajño brahmacaryameva | atha yadiṣṭamityācakṣate brahmacaryameva tat | katham | brahmacaryeṇaiva sādhanena tamīśvaramiṣṭvā pūjayitvāthavaiṣaṇāmātmaviṣayāṃ kṛtvā tamātmānamanuvindate | eṣaṇādiṣṭamapi brahmacaryameva || 1 || 
atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate |
atha yan maunam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy evātmānam anuvidya manute || 
2. What people call sacrifice (sattrayana), that is really abstinence, for by abstinence he obtains from the Sat (the true), the safety (trana) of the Self.
What people call the vow of silence (mauna), that is really abstinence, for he who by abstinence has found out the Self, meditates (manute). 
atha yatsattrāyaṇamityācakṣate brahmacaryameva tattathā sataḥ parasmādātmana ātmanasrāṇaṃ rakṣaṇaṃ brahmacaryasādhanena vindate | ataḥ sattrāyaṇaśabdamapi brahmacaryameva sat | atha yanmaunamityācakṣate brahmacaryameva tadbrahmacaryeṇaiva sādhanena yuktaḥ sannātmānaṃ śāsrācāryābhyāmanuvidya paścānmanute dhyāyati | ato maunaśabdamapi brahmacaryameva || 2 || 
atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat |
eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate |
atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat |
tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi |
tad airaṃmadīyaṃ saraḥ |
tad aśvatthaḥ somasavanaḥ |
tad aparājitā pūr brahmaṇaḥ prabhuvimitaṃ hiraṇmayam || 
3. What people call fasting (anasakayana), that is really abstinence, for that Self does not perish (na nasyati), which we find out by abstinence.
What people call a hermit's life (aranyayana), that is really abstinence. Ara and Nya are two lakes in the world of Brahman, in the third heaven from hence; and there is the lake Airanimadiya, and the Asvattha tree, showering down Soma, and the city of Brahman (Hiranyagarbha) Aparagita, and the golden Prabhuvimita (the hall built by Prabhu, Brahman). 
atha yadanāśakāyanamityācakṣate brahmacaryameva tat | yamātmānaṃ brahmacaryeṇānuvindate sa eṣa hyātmā brahmacaryasādhanavato na naśyati tasmādanāśakāyanamapi brahmacaryameva | atha yadaraṇyāyanamityācakṣate brahmacaryameva tat | araṇyaśabdayorarṇavayorbrahmacaryavato ’yanādaraṇyāyanaṃ brahmacaryam | yo jñānādyajña eṣaṇādiṣṭaṃ satasrāṇātsattrāyaṇaṃ mananānmaunamanaśanādanāśakāyanamaraṇyayorgamanādaraṇyāyanamityādibhirmahadbhiḥ puruṣārthasādhanaiḥ stutatvādbrahmacaryaṃ paramaṃ jñānasya sahakārikāraṇaṃ sādhanamityato brahmavidā yatnato rakṣaṇīyamityarthaḥ | tattatra hi brahmaloke ’raśca ha vai prasiddho ṇyaścārṇavau samudropame vā sarasī tṛtīyasyāṃ bhuvamantarikṣaṃ cāpekṣya tṛtīyā dyaustasyāṃ tṛtīyasyāmito ’smāllokādārabhya gaṇyamānāyāṃ divi | tattatraiva cairamirānnaṃ tanmaya airo maṇḍastena pūrṇamairaṃ madīyaṃ tadupayogināṃ madakaraṃ harṣotpādakaṃ saraḥ | tatraiva cāśvattho vṛkṣaḥ somasavano nāmataḥ somo ’mṛtaṃ tanniḥsravo ’mṛtasrava iti vā | tatraiva ca brahmaloke brahmacaryasādhanarahitairbrahmacaryasādhanavadbhyo ’nyairna jīyata ityaparājitā nāma pūḥ purī brahmaṇo hiraṇyagarbhasya | brahmaṇā ca prabhuṇā viśeṣeṇa mitaṃ nirmitaṃ tacca hiraṇmayaṃ sauvarṇaṃ prabhuvimitaṃ maṇḍapamiti vākyaśeṣaḥ || 3 || 
tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ |
teṣāṃ sarveṣu lokeṣu kāmacāro bhavati || 
4. Now that world of Brahman belongs to those who find the lakes Ara and Nya in the world of Brahman by means of abstinence; for them there is freedom in all the worlds. 
tattatra hi brahmaloka etāvarṇavau yāvaraṇyākhyāvuktau brahmacaryeṇa sādhanenānuvindanti ye teṣāmevaiṣa yo vyākhyāto brahmalokasteṣāṃ ca brahmacaryasādhavanatāṃ brahmavidāṃ sarveṣu lokeṣu kāmacāro bhavati | nānyeṣāmabrahmacaryaparāṇāṃ bāhyaviṣayāsaktabuddhīnāṃ kadācidapītyarthaḥ | nanvatra tvamindrastvaṃ yamastvaṃ varuṇa ityādibhiryathā kaścitstūyate mahārha evamiṣṭādibhiḥ śabdairna stryādiviṣayatṛṣṇānivṛttimātraṃ stutyarhaṃ kiṃ tarhi jñānasya mokṣasādhanatvāttadeveṣṭādibhiḥ stūyata iti kecit | na | stryādibāhyaviṣayatṛṣṇāpahṛtacittānāṃ pratyagātmavivekavijñānānupapatteḥ | "parāñci khāni vyatṛṇatsvayaṃbhūstasmātparāṅpaśyati nāntarātman"ityādiśrutismṛtiśatebhyaḥ | jñānasahakārikāraṇaṃ stryādiviṣayatṛṣṇānivṛttisādhanaṃ vidhātavyameveti yuktaiva tatstutiḥ | nanu ca yajñādibhiḥ stutaṃ brahmacaryamiti yajñādīnāṃ puruṣārthasādhanatvaṃ gamyate | satyaṃ gamyate | na tviha brahmalokaṃ prati yajñādīnāṃ sādhanatvamabhipretya yajñādibhir brahmacaryaṃ stūyate kiṃ tarhi teṣāṃ prasiddhaṃ puruṣārthasādhanatvamapekṣya | yathendrādibhī rājā na tu yatrendrādīnāṃ vyāpārastatraiva rājña iti tadvat | ya imer’ṇavādayo brāhmalaukikāḥ saṃkalpajāśca pitrādayo bhogāste kiṃ pārthivā āpyāśca yatheha loke dṛśyante taddhadarṇavavṛkṣapūḥsvarṇamaṇḍapānyāhosvinmānasapratyayamātrāṇīti | kiñcātaḥ, yadi pārthivā āpyāśca sthūlāḥ syurhṛdyākāśe samādhānānupapattiḥ | purāṇe ca"manomayāni brahmaloke śarīrādīnī"ti vākyaṃ virudhyeta | "aśokamahimam"ityādyāśca śrutayaḥ | nanu"samudrāḥ saritaḥ sarāṃsi vāpyaḥ kūpā yajñā vedā mantrādayaśca mūrtimanto brahmāṇamupatiṣṭhanta"iti mānasatvai virudhyeta purāṇasmṛtiḥ | na | mūrtimattve prasiddharūpāṇāmeva tatra gamanānupapatteḥ | tasmātprasiddhamūrtivyatirekeṇa sāgarādīnāṃ mūrtyantaraṃ sāgarādibhirupāttaṃ brahmalokagantṛ kalpanāyāṃ yathāprasiddhā eva mānasya ākāravatyaḥ puṃstryādyā mūrtayo yuktāḥ kalpayituṃ mānasadehānurūpyasaṃbandhopapatteḥ | dṛṣṭā hi mānasya evā’kāravatyaḥ puṃstryādyā mūrtayaḥ svapne | nanu tā anṛtā eva | ta ime satyāḥ kāmā iti śrutistathā sati virudhyeta | na | mānasapratyayasya sattvopapatteḥ | mānasā hi pratyayāḥ srīpuruṣādyākārāḥ svapne dṛśyante | nanu jāgradvāsanārūpāḥ svapnadṛśyā na tu tatra stryādayaḥ svapne vidyante | atyalpamidamucyate | jāgradviṣayā api mānasapratyayābhinirvṛttā eva sadīkṣābhinirvṛttatejo ’bannamayatvājjāgradviṣayāṇām | saṃkalpamūlā hi lokā iti coktam"samakḷpatāṃ dyāvāpṛthivī"ityatra | sarvaśrutiṣu ca pratyagātmana utpattiḥ pralayaśca tatraiva sthitiśca"yathā vā arā nābhau"ityādinocyate | tasmānmānasānāṃ bāhyānāṃ ca viṣayāṇāmitaretarakāryakāraṇamiṣyata eva bījāṅkuravat | yadyapi bāhyā eva mānasā mānasā eva ca bāhyā nānṛtatvaṃ teṣāṃ kadācidapi svātmani bhavati | nanu svapne dṛṣṭāḥ pratibuddhasyānṛtā bhavanti viṣayāḥ | satyameva | jāgradbodhāpekṣaṃ tu tadanṛtatvaṃ na svataḥ | tathā svapnabodhāpekṣaṃ ca jāgraddṛṣṭaviṣayānṛtatvaṃ na svataḥ | viśeṣākāramātraṃ tu sarveṣāṃ mithyāpratyayanimittamiti vācā’rambhaṇaṃ vikāro nāmadheyamanṛtaṃ trīṇi rūpāṇītyeva satyam | tānyapyākāraviśeṣato ’nṛtaṃ svataḥ sanmātrarūpatayā satyam prāksadātmapratibodhātsvaviṣaye ’pi sarvaṃ styameva svapnadṛśyā iveti na kaścidvirodhaḥ | tasmānmānasā eva brāhmalaukikā araṇyādayaḥ pitrādayaḥ kāmāḥ | bāhyaviṣayabhogavadaśuddhirahitatvācchuddhasattvasaṃkalpajanyā iti niratiśayasukhāḥ satyāśceśvarāṇāṃ bhavantītyarthaḥ | satsatyātmapratibodhe ’pi rajjvāmiva kalpitāḥ sarpādayaḥ sadātmasvarūpatāmeva pratipadyanta iti sadātmanā satyā eva bhavanti || 4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login