You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
brahmavādino vadanti |
yad vasūnāṃ prātaḥsavanam |
rudrāṇāṃ mādhyaṃdinaṃ savanam |
ādityānāṃ ca viśveṣāṃ ca devānāṃ tṛtīyasavanam || 
1. TWENTY-FOURTH KHANDA
The teachers of Brahman (Veda) declare, as the Pratah-savana (morning-oblation) belongs to the Vasus, the Madhyandina-savana (noon-libation) to the Rudras, the third Savana (evening-libation) to the Adityas and the Visve Devas, 
sāmopāsanaprasaṅgena karmaguṇabhūtatvānnivartyoṅkāraṃ paramātmapratīkatvādamṛtatvahetutvena mahīkṛtya prakṛtasyaiva yajñasyāṅgabhūtāni sāmahomamantrotthānānyupadidikṣannāha-brahmavādino vadanti yatprātaḥsavanaṃ tadvasūnām | taiśca prātaḥ savanasambaddho ’yaṃ loko vaśīkṛtaḥ savaneśānaiḥ | tathā rudrairmādhyandinasavaneśānairantarikṣalokaḥ | ādityaiśca viśvairdevaiśca tṛtīyasavaneśānaistṛtīyo loko vaśīkṛtaḥ | iti yajamānasya loko ’nyaḥ pariśiṣṭo na vidyate || 1 || 
kva tarhi yajamānasya loka iti |
sa yas taṃ na vidyāt kathaṃ kuryāt |
atha vidvān kuryāt || 
2. Where then is the world of the sacrificer? He who does not know this, how can he perform the sacrifice? He only who knows, should perform it. 
ataḥ kva tarhi yajamānasya loko yadarthaṃ yajate | na kvacilloko ’stītyabhiprāyaḥ | "lokāya vai yajate yo yajate"iti śruteḥ | lokābhāve ca sa yo yajamānastaṃ lokasvīkaraṇopāyaṃ sāmahomamantrotthānalakṣaṇaṃ na vidyānna vijānīyātso ’jñaḥ kathaṃ kuryādyajñaṃ na kathañcana tasya kartṛtvamupapadyata ityarthaḥ | sāmādivijñānastutiparatvānnāviduṣaḥ kartṛtvaṃ karmamātravidaḥ pratiṣidhyate | stutaye ca sāmādivijñānasyāvidvatkartṛtvapratiṣedhāya ceti hi bhidyate vākyam | ādye cauṣastye kāṇḍe ’viduṣo ’pi karmāstīti hetumavocāma | athaitadvakṣyamāṇaṃ sāmādyupāyaṃ vidvānkuryāt || 2 || 
purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodāṅmukha upaviśya sa vāsavaṃ sāmābhigāyati || 
3. Before the beginning of the Prataranuvaka (matin-chant), the sacrificer, sitting down behind the household altar (garhapatya), and looking towards the north, sings the Saman, addressed to the Vasus: 
kiṃ tadvedyamityāha-purā pūrvaṃ prātaranuvākasya śasrasya prārambhājjaghanena gārhapatyasya paścādudaṅmukhaḥ sannupaviśya sa vāsavaṃ vasudaivatyaṃ sāmābhigāyati || 3 || 
lo 3 kadvāram apāvā 3 rṇū 33 |
paśyema tvā vayaṃ rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111 iti || 
4. 'Open the door of the world (the earth), let us see thee, that we may rule (on earth).' 
lokadvāramasya pṛthivīlokasya prāptaye dvāramapāvṛṇu he ’gne tena dvāreṇa paśyema tvā tvāṃ rājyāyeti || 4 || 
atha juhoti |
namo ’gnaye pṛthivīkṣite lokakṣite |
lokaṃ me yajamānāya vinda |
eṣa vai yajamānasya lokaḥ |
etā asmi || 
5. Then he sacrifices, saying: 'Adoration to Agni, who dwells on the earth, who dwells in the world! Obtain that world for me, the sacrificer! That is the world for the sacrificer!' 
athānantaraṃ juhotyanena mantreṇa namo ’gnaye prahvībhūtāstubhyaṃ vayaṃ pṛthivīkṣite pṛthivīnivāsāya lokakṣite pṛthivīlokanivāsāyetyarthaḥ | lokaṃ me mahyaṃ yajamānāya vinda labhasva | eṣa vai mama yajamānasya loka etā gantāsmi || 5 || 
atra yajamānaḥ parastād āyuṣaḥ svāhā |
apajahi parigham ity uktvottiṣṭhati |
tasmai vasavaḥ prātaḥsavanaṃ saṃprayacchanti || 
6. 'I (the sacrificer) shall go thither, when this life is over. Take this! (he says, in offering the libation.) Cast back the bolt!' Having said this, he rises. For him the Vasus fulfil the morning oblation. 
atrāsmiṃlloke yajamāno ’hamāyuṣaḥ parastādūrdhvaṃ mṛtaḥ sannityarthaḥ | svāhoti juhoti | apajahyapanaya parighaṃ lokadvārārgalamityevaṃ mantramuktvottiṣṭhati evametairvasubhyaḥ prātaḥ savanasambaddho loko niṣkrītaḥ syāttataste prātaḥsavanaṃ dhasavo yajamānāya samprayacchanti || 6 || 
purā mādhyandinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati || 
7. Before the beginning of the Madhyandina-savana, the noon-oblation, the sacrificer, sitting down behind the Agnidhriya altar, and looking towards the north, sings the Saman, addressed to the Rudras: 
 
lo 3 kadvāramapāvār 3 ṇū 33 |
paśyema tvā vayaṃ vairā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111 iti || 
8. 'Open the door of the world (the sky), let us see thee, that we may rule wide (in the sky).' 
tathā’gnīdhrīyasya dakṣiṇāgnerjaghanenodaṅmukha upaviśya sa raudraṃ sāmābhigāyati yajamāno rudradaivatyaṃvairājyāya || 7-8 || 
atha juhoti |
nāmo vāyave ’ntarikṣakṣite lokakṣite |
lokaṃ me yajamānāya vinda |
eṣa vai yajamānasya lokaḥ |
etāsmi || 
9. Then he sacrifices, saying: 'Adoration to Vayu (air), who dwells in the sky, who dwells in the world. Obtain that world for me, the sacrificer! That is the world for the sacrificer!' 
antarikṣakṣita ityādi samānam || 9 || 
atra yajamānaḥ parastād āyuṣaḥ svāhā |
apajahi parigham ity uktvottiṣṭhati |
tasmai rudrā mādhyandinaṃ savanaṃ saṃprayacchanti || 
10. 'I (the sacrificer) shall go thither, when this life is over. Take this! Cast back the bolt!' Having said this, he rises. For him the Rudras fulfil the noon-oblation. 
 
purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati || 
11. Before the beginning of the third oblation, the sacrificer, sitting down behind the Ahavantya altar, and looking towards the north, sings the Saman, addressed to the Adityas and Visve Devas: 
 
lo 3 kadvāramapāvā 3 rṇū33 | paśyema tvā vayaṃ svārā 33333 hu3m, ā 33 jyā 3 yo 3 ā 32111 ity ādityam || 
12. 'Open the door of the world (the heaven), let us see thee, that we may rule supreme (in heaven).' This is addressed to the Adityas. 
 
atha vaiśvadevam |
lo3kadvāramapāvā3rṇū33 |
paśyema tvā vayaṃ sāmrā 33333 hu3m ā 33 jyā 3 yo 3 ā 32111 iti || 
13. Next the Saman addressed to the Visve Devas: 'Open the door of the world (heaven), let us see thee, that we may rule supreme (in heaven).' 
tathā’havanīyasyodaṅmukha upaviśya sa ādityadaivatyamādityaṃ vaiśvadevaṃ ca sāmābhigāyati krameṇa svārājyāya sāmrājyāya || 11-13 || 
atha juhoti |
nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ |
lokaṃ me yajamānāya vindata || 
14. Then he sacrifices, saying: 'Adoration to the Adityas and to the Visve Devas, who dwell in heaven, who dwell in the world. Obtain that world for me, the sacrificer!' 
 
eṣa vai yajamānasya lokaḥ |
etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā |
apahata parigham ity uktvottiṣṭhati || 
15. 'That is the world for the sacrificer! I (the sacrificer) shall go thither, when this life is over. Take this! Cast back the bolt!' Having said this, he rises. 
divikṣidbhya ityevamādi samānamanyat | vindatāpahateti bahivacanamātraṃ viśeṣaḥ | yājamānaṃ tvetat | etāsmyatra yajamāna ityādiliṅgāt || 14-15 || 
tasmā ādityāś ca viśve ca devās tṛtīyasavanaṃ saṃprayacchanti |
eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda || 
16. For him the Adityas and the Visve Devas fulfil the third oblation. He who knows this, knows the full measure of the sacrifice, yea, he knows it. 
eṣa ha vai yajamāna evaṃvit yathoktasya sāmādervidvānyajñasya mātrāṃ yajñayāthātmyaṃ veda yathoktam | ya evaṃ veda ya evaṃ vedeti dviruktiradhyāyaparisamāptyarthā || 16 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya caturviṃśaḥ khaṇḍaḥ iti chāndogyopaniṣadbrāhmaṇe dvitīyo ’dhyāyaḥ samāptaḥ oṃ 
 
THIRD PRAPATHAKA 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login