You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
te hocuḥ |
upakosalaiṣā somya te ’smadvidyātmavidyā ca |
ācāryas tu te gatiṃ vakteti |
ājagāma hāsyācāryaḥ |
tam ācāryo ’bhyuvādopakosala 3 iti || 
2. In time his teacher came back, and said to him: 'Upakosala.' He answered: 'Sir.' The teacher said: ' Friend, your face shines like that of one who knows Brahman. Who has taught you?' 'Who should teach me, Sir?' he said. He denies, as it were. And he said (pointing) to the fires 'Are these fires other than fires?'
The teacher said: 'What, my friend, have these fires told you?' 
te punaḥ sambhūyocurhepakosalaiṣā somya te tavāsmadvidyāgnividyetyarthaḥ | ātmavidyā pūrvoktā prāṇo brahma kaṃ brahma khaṃ brahmeti ca | ācāryastu te gatiṃ vaktā vidyāphalaprāptaya ityuktvoparemuragnayaḥ | ājagāma hāsyā’cāryaḥ kālena | taṃ ca śiṣyamācāryo ’bhyuvādopakosala3 iti || 1 || 
bhagava iti ha pratiśuśrāva |
brahmavida iva somya mukhaṃ bhāti |
ko nu tvānuśaśāseti |
ko nu mānuśiśyād bho itīhāpeva nihnute |
ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde |
kiṃ nu somya kila te ’vocann iti || 
3. He answered: 'This' (repeating some of what they had told him).
The teacher said : 'My friend, they have taught you about the worlds, but I shall tell you this; and as water does not cling to a lotus leaf, so no evil deed clings to one who knows it.' He said: 'Sir, tell it me.' 
 
idam iti ha pratijajñe |
lokān vāva kila somya te ’vocan |
ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti |
bravītu me bhagavān iti |
tasmai hovāca || 
1. FIFTEENTH KHANDA
He said: 'The person that is seen in the eye, that is the Self. This is the immortal, the fearless, this is Brahman'. Even though they drop melted butter or water on him, it runs away on both sides. 
bhagava iti ha pratiśuśrāva | brahmavida iva somya te mukhaṃ prasannaṃ bhāti ko nu tvānuśaśāsetyuktaḥ pratyāha | ko nu mānuśiṣyādanuśāsanaṃ kuryādbho bhagavaṃstvayi proṣita itīhāpeva nihnute ’panihnuta iveti vyavahitena sambandho na cāpanihnute na ca yatāvadagnibhiruktaṃ bravītītyabhiprāyaḥ | kathamime ’gnayo mayā paricaritā uktavanto nūnaṃ yatastvāṃ dṛṣṭvā vepamānā ivedṛśā dṛśyante pūrvamanyādṛśāḥ santa itīhāgnīnabhyūde ’bhyuktavānkākvāgnīndarśayan | kiṃ nu somya kila te tubhyamavocannagnaya iti pṛṣṭa ityevamidamuktavanta ityevaṃ ha pratijajñe pratijñātavānpratīkamātraṃ kiñcinna sarvaṃ yathoktamagnibhiruktamavocat | yata āhā’cāryo lokānvāva pṛthivyādīnhe somya kila te ’vocanna brahma sākalyena | ahaṃ tu te tubhyaṃ tadbrahma yadicchasi tvaṃ śrotuṃ vakṣyāmi, śṛṇu tasya mayocyamānasya brahmaṇo jñānamāhātmyaṃ yathā puṣkarapalāśe padmapatra āpo na śilaṣyanta evaṃ yatā vakṣyāmi brahmaivaṃvidi pāpaṃ karma na śilaṣyate na sambadhyata ityevamuktavatyācārya āhopakosalo bravītu me bhagavāniti tasmai hovācā’cāryaḥ || 2-3 || iti cchāndogyopaniṣadi caturthādhyāyasya caturdaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login