You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
abhrāṇi saṃplavante sa hiṅkāraḥ |
megho jāyate sa prastāvaḥ |
varṣati sa udgīthaḥ |
vidyotate stanayati sa pratihāraḥ |
udgṛhṇāti tan nidhanam |
etad vairūpaṃ parjanye protam || 
1. FIFTEENTH KHANDA.

The mists gather, that is the hinkara; the cloud has risen, that is the prastava; it rains, that is the udgitha; it flashes and thunders, that is the pratihara; it stops, that is the nidhana. That is the Vairupa Saman, as interwoven in Parganya, the god of rain. 
abhrāṇyabbharaṇāt, megha udakasektṛtvāt | uktārthamanyat | etadvairūpaṃ nāma sāma parjanye protam | anetarūpatvāt abhrādibhiḥ parjanyasya vairūpyam || 1 || 
sa ya evam etad vairūpaṃ parjanye protaṃ veda |
virūpāṃś ca surūpaṃś ca paśūn avarundhe |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
varṣantaṃ na nindet |
tad vratam || 
2. He who thus knows the Vairupa as interwoven in Parganya, obtains all kinds of cattle (virupa), he reaches the full life, he lives long, becomes great with children and cattle, great by fame. His rule is, 'Never complain of the rain.' 
virūpāṃśca surūpāṃścājāviprabhṛtīnpaśūnavarundhe prāpnotītyarthaḥ | varṣantaṃ na nindettadvratam || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login