You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
asau vā ādityo devamadhu |
tasya dyaur eva tiraścīnavaṃśaḥ |
antarikṣam apūpaḥ |
marīcayaḥ putrāḥ || 
1. FIRST KHANDA
The sun is indeed the honey of the Devas. The heaven is the cross-beam (from which) the sky (hangs as) a hive, and the bright vapours are the eggs of the bees. 
atha tṛtīyo ’dhyāyaḥ || asau vā āditya utyādyadhyāyārambhe sambandhaḥ | atītānantarādhyāyānta uktaṃ yajñasya mātrāṃ vedeti yajñaviṣayāṇi ca sāmahomamantrotthānāni viśiṣṭaphalaprāptaye yajñāṅgabhūtānyupadiṣṭāni | sarvayajñānāṃ ca kāryanirvṛttirūpaḥ savitā mahatyā śriyā dīpyate | sa eṣa sarvaprāṇikarmaphalabhūtaḥ pratyakṣaṃ sarvairupajīvyate | ato yajñavyapadeśānantaraṃ tatkāryabhūtasavitṛviṣayamupāsanaṃ sarvapuruṣārthebhyaḥ śreṣṭhatamaphalaṃ vidhāsyāmītyevamārabhate śrutiḥ-asau vā ādityo devamadhvityādi | devanāṃ modanānmadhviva madhvasāvādityaḥ | vasvādīnāṃ ca modanahetutvaṃ vakṣyati sarvayajñaphalarūpatvādādityasya | kathaṃ madhutvamityāha-tasya madhuno dyaureva bhrāmarasyeva madhunastiraścīnaścāsau vaṃśaśceti tiraścīnavaṃśaḥ | tiryaggateva hi dyaurlakṣyate | antarikṣaṃ ca madhvapūpo dyuvaṃśe lagnaḥ sallaṃmbata ivāto madhvapūpasāmānyādantarikṣaṃ madhvapūpo madhunaḥ saviturāśrayatvācca | marīcayo raśmayo raśmisthā āpo bhaumāḥ savitrākṛṣṭāḥ"etā vā āpaḥ svarājo yanmarīcaya"iti iti hi vijñāyate | tā antarikṣamadhvapūpastharaśmyantargatatvādbhramarabījabhūtāḥ putrā iva hitā lakṣyanta iti putrā iva putrā madhvapūpanāḍyantargatā hi bhramaraputrāḥ || 1 || 
tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ |
ṛca eva madhukṛtaḥ |
ṛgveda eva puṣpam |
tā amṛtā āpaḥ |
tā vā etā ṛcaḥ || 
2. The eastern rays of the sun are the honey-cells in front. The Rik verses are the bees, the Rig-veda (sacrifice) is the flower, the water (of the sacrificial libations) is the nectar (of the flower). 
tasya saviturmadhvāśrayasya madhuno ye prāñcaḥ prācyāṃ diśi gatā raśmayastā evāsya prācyaḥ prāgañcanānmadhuno nāḍyo madhunāḍya iva madhvādhāracchidrāṇītyarthaḥ | tatra ṛca eva madhukṛto lohitarūpaṃ savitrāśrayaṃ madhu kurvantīti madhukṛto bhramarā iva yato rasānādāya madhu kurvanti | tatpuṣpamiva puṣpamṛgveda eva | tatra ṛgbrāhmaṇasamudāyasya ṛgvedākhyatvācchabdamātrācca bhogyarūparasanisrāvāsambhavādṛgvedaśabdenātra ṛgvedavihitaṃ karma | tato hi karmaphalabhūtamadhurasanisrāvasambhavāt | madhukarairiva puṣpasthānīyādṛgvedavihitātkarmaṇo ’pa ādāya ṛgbhirmadhu nirvartyate | kāstā āpa ityāha-tāḥ karmaṇi prayuktāḥ somājyapayorūpā agnau prakṣiptāstatpākābhinirvṛttā amṛtā amṛtārthatvādatyanta rasavatya āpo bhavanti | tadrasānādāya tā vā etā ṝcaḥ puṣpebhyo rasamādadānā eva bhramarāḥ ṛcaḥ || 2 || 
etam ṛgvedam abhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso ’jāyata || 
3. Those very Rik verses then (as bees) brooded over the Rig-veda sacrifice (the flower); and from it, thus brooded on, sprang as its (nectar) essence, fame, glory of countenance, vigour, strength, and health. 
etamṛgvedamṛgvedavihitaṃ karma puṣpasthānīyamabhyatapannabhitāpaṃ kṛtavatya ivaitā ṛcaḥ karmaṇi prayuktāḥ | ṝgbhirhi mantraiḥ śasrādyaṅgabhāvamupagataiḥ kriyamāṇaṃ karma madhunirvartakaṃ rasaṃ muñcatītyupapadyate puṣpāṇīva bhramarairācūṣyamāṇāni | tadetadāha-tasyargvedasyābhitaptasya | ko ’sau raso ya ṛṅmadhukarābhitāpaniḥsṛta ityucyate | yaśo viśrutatvaṃ tejo dehagatā dīptirindriyaṃ sāmarthyopetairindriyairavaikalyaṃ vīryaṃ sāmarthyaṃ balamityarthaḥ | annādyamannaṃ ca tadādyaṃ ca yenopayujyamānenāhanyahani devānāṃ sthitiḥ syāttadannādyameṣa raso ’jāyata yāgādilakṣaṇātkarmaṇaḥ || 3 || 
tad vyakṣarat |
tad ādityam abhito ’śrayat |
tad vā etad yad etad ādityasya rohitaṃ rūpam || 
4. That (essence) flowed forth and went towards the sun. And that forms what we call the red (rohita) light of the rising sun. 
yaśa ādyannādyaparyantaṃ tadvyakṣaradviśeṣeṇākṣaradagamat | gatvā ca tadādityamabhitaḥ pārśvataḥ pūrvabhāgaṃ savituraśrayadāśritavadityarthaḥ | amuṣminnāditye sañcitaṃ karmaphalākhyaṃ madhu bhokṣyāmaha ityevaṃ hi yaśa-ādilakṣaṇaphalaprāptaye karmāṇi kriyante manuṣyaiḥ kedāraniṣpādanamiva karṣakaiḥ | tatpratyakṣaṃ pradarśyate śraddhāhetostadvā etat | kiṃ tadyadetadādityasyodyato dṛśyate rohitaṃ rūpam || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya prathamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login