You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hainaṃ yajamāna uvāca |
bhagavantaṃ vā ahaṃ vividiṣāṇīti |
uṣastir asmi cākrāyaṇa iti hovāca || 
1. ELEVENTH KHANDA
Then the sacrificer said to him: 'I should like to know who you are, Sir.' He replied: 'I am Ushasti Kakrayana.' 
athānantaraṃ hainamuṣastiṃ yajamāno rājovāca | bhagavantaṃ vai pūjāvarntamahaṃ vividiṣāmi veditumicchāmītyukta uṣastirasmi cākrāyaṇastavāpi śrotrapathamāgato yadīti hovācoktavān || 1 || 
sa hovāca |
bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam |
bhagavato vā aham avittyānyān avṛṣi || 
2. He said: 'I looked for you, Sir, for all these sacrificial offices, but not finding you, I chose others.' 
sa ha yajamāna uvāca satyamevamahaṃ bhagavantaṃ bahuguṇamaśrauṣaṃ sarvaiśca ṛcvikkarmabhirārtvijyaiḥ paryaiṣiṣaṃ paryeṣaṇaṃ kṛtavānasmi | anviṣya bhagavato vā ahamavittyālābhenānyānimānavṛṣi vṛtavānasmi || 2 || 
bhagavāṃs tv eva me sarvair ārtvijyair iti |
tatheti |
atha tarhy eta eva samatisṛṣṭāḥ stuvatām |
yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti |
tatheti ha yajamāna uvāca || 
3. 'But now, Sir, take all the sacrificial offices.'
Ushasti said: 'Very well; but let those, with my permission, perform the hymns of praise. Only as much wealth as you give to them, so much give to me also.'
The sacrificer assented. 
adyāpi bhagavāṃstveva me mama sarvairārtvijyairṛtvikkarmārthamastvityuktastathetyāhoṣast iḥ | kintvathaivaṃ tarhyeta eva tvayā pūrva vṛtā mayā samatisṛṣṭā mayā samyakprasannenānujñātāḥ santaḥ stuvatām | tvayā tvetatkāryam | yāvattvebhyaḥ prastotrādibhyaḥ sarvebhyo dhanaṃ dadyāḥ prayacchasi tāvanmama dadyā ityuktastatheti ha yajamāna uvāca || 3 || 
atha hainaṃ prastotopasasāda |
prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devateti || 
4. Then the Prastotri approached him, saying: 'Sir, you said to me, " Prastotri, if you, without knowing the deity which belongs to the prastava, are going to sing it, your head will fall off," --which then is that deity?' 
atha hainamauṣastyaṃ vacaḥ śrutvā prastotopasasādoṣastiṃ vinayenopajagāma | prastotaryā devatetyādi mā māṃ magavānavocatpūrvam | katamā sā devatā yā prastāvabhaktimanvāyatteti || 4 || 
prāṇa iti hovāca |
sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti |
prāṇam abhyujjihate |
saiṣā devatā prastāvam anvāyattā |
tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti || 
5. He said: 'Breath (prana). For all these beings merge into breath alone, and from breath they arise. This is the deity belonging to the prastava. If, without knowing that deity, you had sung forth your hymns, your head would have fallen off, after you had been warned by me.' 
pṛṣṭaḥ prāṇa iti hovāca | yuktaṃ prastāvasya prāṇo devateti | kathaṃ, sarvāṇi sthāvarajaṅgamāni bhūtāni prāṇamevābhisaṃviśanti pralayakāle prāṇamabhi lakṣayitvā prāṇātmanaivojjihate prāṇādevodgacchantītyarthaḥ utpattikāle | ataḥ saiṣā devatā prastāvamanvāyattā tāṃ cedavidvāṃstvaṃ prāstoṣyaḥ prastavanaṃ prastāvabhaktiṃ kṛtavānasi yadi mūrdhā śiraste vyapatiṣyadvipatitamabhaviṣyattathoktasya mayā tatkāle mūrdhā te vipatiṣyatīti | atastvayā sādhu kṛtam | mayā niṣiddhaḥ karmaṇo yaduparamamakārṣīrityabhiprāyaḥ || 5 || 
atha hainam udgātopasasāda |
udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devatā iti || 
6. Then the Udgatri approached him, saying: 'Sir, you said to me, " Udgatri, if you, without knowing the deity which belongs to the udgitha, are going to sing it, your head will fall off," -- which then is that deity?' 
tathodgātā papraccha katamā sodgīthabhaktimanugatānvāyattā devateti || 6 || 
āditya iti hovāca |
sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti |
saiṣā devatodgītham anvāyattā |
tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti || 
7. He said: 'The sun (aditya). For all these beings praise the sun when it stands on high. This is the deity belonging to the udgitha. If, without knowing that deity, you had sung out your hymns, your head would have fallen off, after you had been warned by me.' 
pṛṣṭa āditya iti hovāca | sarvāṇi ha vā imāni bhūtānyādityamuccairūrdhvaṃ santaṃ gāyanti śabdayanti stuvantītyabhiprāyaḥ | ucchabdasāmānyātpraśabdasāmānyādiva prāṇo ’taḥ saiṣā devatetyādi pūrvavat || 7 || 
atha hainaṃ pratihartopasasāda |
pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devateti || 
8. Then the Pratihartri approached him, saying: 'Sir, you said to me, " Pratihartri, if you, without knowing the deity belonging to the pratihara, are going to sing it, your head will fall off, -which then is that deity?' 
evamevātha hainaṃ pratihartopasāda katamā sā devatā pratihāramanvāyatteti || 8 || 
annam iti hovāca |
sarvāṇi ha vā imāni bhūtany annam eva pratiharamāṇāni jīvanti |
saiṣā devatā pratihāram anvāyattā |
tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti || 
9. He said: 'Food (anna). For all these beings live when they partake of food. This is the deity belonging to the pratihara. If, without knowing that deity, you had sung your hymns, your head would have fallen off, after you had been warned by me.' 
pṛṣṭo ’nnam iti hovāca | sarvāṇi ha vā imāni bhūtāny annam evātmānaṃ prati sarvataḥ pratiharamāṇāni jīvanti | saiṣā devatā pratiśabdasāmānyāt pratihārabhaktim anugatā | samānam anyat tathoktasya mayeti |prastāvodgīthapratihārabhaktīḥ prāṇādityānnadṛṣṭyopāsīteti samudāyārthaḥ | prāṇādyāpattiḥ karmasamṛddhir vā phalam iti || 9 || iti chāndogyopaniṣac chāṅkarabhāṣye prathamo ’dhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login