You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ |
ko na ātmā kiṃ brahmeti || 
1. ELEVENTH KHANDA
Pranasala Aupamanyava, Satyayagna Paulushi, Indradyumna Bhallaveya, Gana Sarkarakshya, and Budila Asvatarasvi, these five great householders and great theologians came once together and held a discussion as to What is our Self, and what is Brahman. 
dakṣiṇena pathā gacchatāmannabhāva utkastaddevānāmannaṃ taṃ devā bhakṣayantīti | kṣudrajantulakṣaṇā ca kaṣṭā saṃsāragatiruktā | tadubhayadoṣaparijirhīrṣayā vaiśvānarāttṛbhāvapratipattyarthamuttaro grantha ārabhyate | atsyannaṃ paśyasi priyamityādiliṅgāt | ākhyāyikā tu sukhāvabodhārthā vidyāsampradānanyāyāpradarśanārthā ca-prācīnaśāla iti nāmata upamanyorapatyamaupamanyavaḥ | satyayajño nāmataḥ puluṣasyāpatyaṃ pauluṣiḥ | tathendradyumno nāmato bhallaverapatyaṃ bhāllavistasyāpatyaṃ bhāllaveyaḥ | jana iti nāmataḥ śarkarākṣasyāpatyaṃ śārkarākṣyaḥ | buḍilo nāmato ’śvatarāśvasyāpatyamāśvatarāśviḥ | pañcāpi te haite mahāśālā mahāgṛhasthā vistīrṇābhiḥ śālābhiryuktāḥ sampannā ityarthaḥ | mahāśrotriyāḥ śrutādhyayanavṛttasampannā ityarthaḥ | ta evaṃbhūtāḥ santaḥ sametya saṃbhūya kvacinmīmāṃsā vicāraṇāṃ cakruḥ kṛtavanta ityarthaḥ | katham | ko no ’smākamātmā kiṃ brahmetyātmabrahmaśabdayoritaretaraviśeṣaṇaviśeṣyatvam | brahmetyadhyātmaparicchinnamātmānaṃ nivartayatyātmeti cā’tmavyatiriktasyā’dityādibrahmaṇa upāsyatvaṃ nivartayati | abhedenā’tmaiva brahma brahmaivā’tmetyevaṃ sarvātmā vaiśvānaro brahma sa ātmetyetatsiddhaṃ bhavati | mūrdhā te vyapatiṣyadandho ’bhaviṣyadityādiliṅgāt || 1 || 
te ha saṃpādayāṃ cakruḥ |
uddālako vai bhagavanto ’yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti |
taṃ hantābhyāgacchāmeti |
taṃ hābhyājagmuḥ || 
2. They reflected and said: 'Sirs, there is that Uddalaka Aruni, who knows at present that Self, called Vaisvanara. Well, let us go to him.' They went to him. 
te ha mīmāṃsanto ’pi niścayamalabhamānāḥ sampādayāñcakruḥ sampāditavantaḥ ātmana upadeṣṭāram | uddālako vai prasiddho nāmato bhagavantaḥ pūjāvanto ’yamāruṇiraruṇasyāpatyaṃ samprati samyagimamātmānaṃ vaiśvānaramasmadabhipretamadhyeti | taṃ hantedānīmabhyāgacchāmetyevaṃ niścityaṃ taṃ hābhyājagmurgatavantastamāruṇim || 2 || 
sa ha saṃpādayāṃ cakāra |
prakṣyanti mām ime mahāśālā mahāśrotriyāḥ |
tebhyo na sarvam iva pratipatsye |
hantāham anyam abhyanuśāsānīti || 
3. But he reflected: 'Those great householders and great theologians will examine me, and I shall not be able to tell them all; therefore I shall recommend another teacher to them.' 
sa ha tāndṛṣṭvaiva teṣāmāgamanaprayojanaṃ buddhvā sampādayāñcakāra | katham | prakṣyanti māṃ vaiśvānaramime mahāśālā mahāśrotriyāstebhyo ’haṃ na sarvamiva pṛṣṭaṃ pratipatsye vaktuṃ notsahe | ato hantāhamidānīmanyameṣāmabhyanuśāsāni vakṣyāmyupadeṣṭāramiti || 3 || 
tān hovāca |
aśvapatir vai bhagavanto ’yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti |
taṃ hantābhyāgacchāmeti |
taṃ hābhyājagmuḥ || 
4. He said to them: 'Sirs, Asvapati Kaikeya knows at present that Self, called Vaisvanara. Well, let us go to him.' They went to him. 
evaṃ sampādya tānhovāca | aśvapatirvai nāmato bhagavanto ’yaṃ kekayasyāpatyaṃ kaikeyaḥ samprati samyagimamātmānaṃ vaiśvānaramadhyetītyādi samānam || 4 || 
tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃ cakāra |
sa ha prātaḥ saṃjihāna uvāca |
na me steno janapade na kadaryo na madyapaḥ |
nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ |
yakṣyamāṇo vai bhagavanto ’ham asmi |
yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi |
vasantu bhagavanta iti || 
5. When they arrived (the king) ordered proper presents to be made separately to each of them. And rising the next morning' he said: 'In my kingdom there is no thief, no miser, no drunkard, no man without an altar in his house, no ignorant person, no adulterer, much less an adulteress. I am going to perform a sacrifice, Sirs, and as much wealth as I give to each Ritvig priest, I shall give to you, Sirs. Please to stay here.' 
 
te hocuḥ |
yena haivārthena puruṣaś caret taṃ haiva vadet |
ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi |
tam eva no brūhīti || 
6. They replied: 'Every man ought to say for what purpose he comes. You know at present that Vaisvanara Self, tell us that.' 
 
tān hovāca |
prātar vaḥ prativaktāsmīti |
te ha samitpāṇayaḥ pūrvāhṇe praticakramire |
tān hānupanīyaivaitad uvāca || 
7. He said: 'To-morrow I shall give you an answer.' Therefore on the next morning they approached him, carrying fuel in their hands (like students), and he, without first demanding any preparatory rites, said to them: 
tebhyo ha rājā prāptebhyaḥ pṛthakpṛthagarhāṇyarhaṇāni purohitairbhṛtyaiśca kārayāñcakāra kāritavān | sa hānyedyū rājā prātaḥ sañjihāna uvāca vinayenopagamyaitaddhanaṃ matta upādaddhvamiti | taiḥ pratyākhyāto mayi doṣaṃ paśyanti nūnaṃ yato na pratigṛhṇanti matto dhanamiti manvāna ātmanaḥ sadvṛttatāṃ pratipipādayiṣannāha | na me mama janapade stenaḥ parasvahartā vidyate | na kadaryo ’dātā sati vibhave | na madyapo dvijottamaḥ san | nānāhitāgniḥ śataguḥ | nāvidvānadhikārānurūpam | na svairī paradāreṣu gantā | ata eva svairiṇī kuto duṣṭacāriṇī na sambhavatītyarthaḥ | taiśca na vayaṃ dhanenārdhina ityukta āha-alpaṃ matvaite dhanaṃ na gṛhṇantīti | yakṣyamāṇo vai katibhirahobhirahaṃ he bhagavanto ’smi | tadarthaṃ kḷptaṃ dhanaṃ mayā yāvadekaikasmai yathoktamṛtvije dhanaṃ dāsyāmi tāvatpratyekaṃ bhagavadbhyo ’pi dāsyāmi | vasantu bhagavantaḥ paśyantu ca mama yāgamityuktāste hocuḥ | yena haivārthena prayojanena yaṃ prati caredgacchetpuruṣastaṃ haivārthaṃ vadet | idameva prayojanamāgamanasyetyayaṃ nyāyaḥ satām | vayaṃ vaiśvānarajñānārthinaḥ | ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi samyagjānāsi | atastameva no ’smabhyaṃ brūhītyuktastānhovāca | prātarvo yuṣmabhyaṃ prativaktāsmi prativākyaṃ dātāsmītyuktāste ha rājño ’bhiprāyajñāḥ samitpāṇayaḥ samidbhārahastā aparedyuḥ pūrvāhne rājānaṃ praticakramire gatavantaḥ | yata evaṃ mahāśālā mahāśrotriyā brāhmaṇāḥ santo mahāśālatvādyabhimānaṃ hitvā samidbhārahastā jātito hīnaṃ rājānaṃ vidyārthino vinayenopajagmuḥ | tathānyairvidyopāditsubhirbhavitavyam | tebhyaścādādvidyāmanupanīyaivopanayanamakṛtvaiva tān | yathā yogyebhyo vidyāmadāttathānyenāpi vidyā dātavyetyākhyāyikārthaḥ | etadvaiśvānaravijñānamuvāceti vakṣyamāṇena sambandhaḥ || 5-7 || iti cchāndogyopaniṣadi pañcamādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login