You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta |
prāṇo hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
mano nidhanam |
parovarīyāṃsi vā etāni || 
1. SEVENTH KHANDA
Let a man meditate on the fivefold Saman, which is greater than great, as the pranas (senses). The hinkara is smell (nose), the prastava speech (tongue), the udgitha sight (eye), the pratihara hearing (ear), the nidhana mind. These are one greater than the other. 
prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta | paraṃparaṃ varīyastvaguṇavatprāṇadṛṣṭiviśiṣṭaṃ sāmopāsītetyarthaḥ | prāṇo ghrāṇaṃ hiṅkāraḥ | uttarottaravarīyasāṃ prāthamyāt | vākprastāvaḥ | vācā hi prastūyate sarvam | vāgvarīyasī prāṇāt | aprāptamapyucyate vācā, prāptasyaiva tu gandhasya grāhakaḥ prāṇaḥ | cakṣurudgīthaḥ | vāco bahutaraviṣayaṃ prakāśayati cakṣurato varīyo vācaḥ, udgīthaḥ | śraiṣṭhyāt | śrotraṃ pratihāraḥ | pratihṛtatvāt | varīyastvaṃ ca śrotrānmanasaḥ | sarvendriyaviṣayavyāpakatvāt | atīndriyaviṣayo ’pi manaso gocara eveti | yathoktahetubhyaḥ parovarīyāṃsi prāṇādīni vā etāni || 1 || 
parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste |
iti tu pañcavidhasya || 
2. What is greater than great belongs to him, nay, he conquers the worlds which are greater than great, who knowing this meditates on the fivefold Saman, which is greater than great, as the prinas (senses). 
etaddṛṣṭyā viśiṣṭaṃ yaḥ parovarīyaḥ sāmopāste parovarīyo hāsya jīvanaṃ bhavatītyuktārtham | iti tu pañcavidhasya sāmna upāsanamuktamiti saptavidhe vakṣyamāṇaviṣaye buddhisamādhānārtham | nirapekṣo hi pañcavidhe, vakṣyamāṇe buddhiṃ samādhitsati || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya saptamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login