You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hainaṃ gārhapatyo ’nuśaśāsa pṛthivy agnir annam āditya iti |
ya eṣa āditye puruṣo dṛśyate so ’ham asmi sa eva aham asmi iti || 
9. 'He who knowing this meditates on him, destroys sin, obtains the world (of Agni Garhapatya), reaches his full age, and lives long; his descendants do not perish. We guard him in this world and in the other, whosoever knowing this meditates on him.' 
sambhūyāgnayo brahmacāriṇe brahmoktavantaḥ | athānantaraṃ pratyekaṃ svasvaviṣayāṃ vidyāṃ vaktumārebhire | tatrā’dāvenaṃ brahmacāriṇaṃ gārhapatyo ’gniranuśaśāsa | pṛthivyagnirannamāditya iti mamaitāścasrastanavaḥ | tatra ya āditya eṣa puruṣo dṛśyate so ’hamasmi gārhapatyo ’gniryaśca gārhapatyo ’gniḥ sa evāhamādityo puruṣo ’smīti | punaḥ parāvṛttyā sa evāhamasmīti vacanam | pṛthivyannayoriva bhojyatvalakṣaṇayoḥ sambandho na gārhapatyādityayoḥ | attṛtvapaktṛtvaprakāśanadharmā aviśiṣṭā ityata ekatvamevānayoratyantam | pṛthivyannayostu bhojyatvenā’bhyāṃ sambandhaḥ || 1 || 
sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo ’smiṃś ca loke ’muṣmiṃś ca |
ya etam evaṃ vidvān upāste || 
1. TWELFTH KHANDA
Then the Anvaharya fire taught him: 'Water, the quarters, the stars, the moon (these are my forms). The person that is seen in the moon, I am he, I am he indeed. 
sa yaḥ kaścidevaṃ yathoktaṃ gārhapatyamagnimannānnādatvena caturdhā pravibhaktamupāste so ’pahate vināśayati pāpakṛtyāṃ pāpaṃ karma | lokī lokavāṃścāsmadāyena lokenā’gneyena tadvānbhavati yathā vayamiha ca loke | sarvaṃ varṣaśatamāyureti prāpnoti jyogujjavalaṃ jīvati nāprakhyāta ityetat | na cāsyāvarāśca te puruṣāścāsya viduṣaḥ santatijā ityarthaḥ | na kṣīyante santatyucchedo na bhavatītyarthaḥ | kiṃ ca taṃ vayamupabhuñjāmaḥ pālayāmo ’smiṃśca loke jīvantamamuṣmiṃśca paraloke | ya etamevaṃ vidvānupāste yathektaṃ tasyaitatphalamityarthaḥ || 2 || iti cchāndogyopaniṣadi caturthādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login