You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd-DSh, 1657, p. 103
پرپاتاکای اول
Chānd-Anq-Dup, 1801-02, p. 15
OUPNEK’HAT primum
Chānd-Mül, 1879-84
FIRST PRAPATHAKA
Chānd-Śaṃ, 8th c. A.D.
atha prathamo ’dhyāyaḥ āpyāyantu mamāṅgāni vākprāṇaś cakṣuḥ śrotram atho balam indriyāṇi ca sarvāṇi, sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanir ākaraṇam astv anirākaraṇaṃ me ’stu, tadātmani nirate ya upaniṣatsu dharmās te mayi santu te mayi santu || oṃ śāntiḥ śāntiḥ śāntiḥ ||śrīmac chaṅkarabhagavatpādācāryaviracitaṃ bhāṣyam upodghātaḥ- "om ity etad akṣaram" ityādy aṣṭādhyāyī chāndogyopaniṣat | tasyāḥ saṃkṣepator atha jijñāsubhya ṛjuvivaraṇam alpagranthaśrīman narendrapurīyatīndraviracitaṃ chāndogyopaniṣadbhāṣyaṭippaṇam idam ārabhyate | tatra sambandhaḥ- samastaṃ karmādhigataṃ prāṇādidevatāvijñānasahitam arcirādimārgeṇa brahmalokapratipattikāraṇam | kevalaṃ ca dhūmādimārgeṇa candralokapratipattikāraṇam | svabhāvapravṛttānāṃ ca mārgadvayaparibhraṣṭānāṃ kaṣṭādhogatir uktā | na cobhayor mārgayor anyatarasminn api mārge ātyantikī puruṣārthasiddhir ity ataḥ karmanirapekṣam advaitātmavijñānaṃ saṃsāragatitrayahetūpamardena vaktavyam ity upaniṣad ārabhyate | na cādvaitātmavijñānād anyatrātyantikī niḥśreyasaprāptiḥ | vakṣyati hi- "atha ye ’my athāto viduranyarājānas te kṣayyalokā bhavanti" | viparyaye ca "sa svarāḍbhavati" iti | tathā dvaitaviṣayānṛtābhisandhasya bandhanaṃ taskarasyāva taptaparaśugrahaṇe bandhadāhabhāvaḥ, saṃsāraduḥkhaprāptiś cāty uktvādvaitātmasatyābhisandhasyātaskarasyeva taptaparaśugrahaṇe bandhadāhābhāvaḥ saṃsāraduḥkhanivṛttir mokṣaś ceti | ata eva na karmasahabhāvādvaitātmadarśanam | kriyākārakaphalabhedopamardena "sad ekam evādvitīyam" "ātmaivedaṃ sarvam" ity evamādivākyajanitasya bādhakapratyayānupapatteḥ | karmavidhipratyaya iti cet | na | kartṛbhoktṛsvabhāvavijñānavatastajjanitakarmaphalarāgadveṣādidoṣavataś ca karmavidhānāt | adhigatasakalavedārthasya karmavidhānād advaitajñānavato ’pi karmeti cet | na | karmādhikṛtaviṣayasya kartṛbhoktrādijñānasya svābhāvikasya "sad ekam evādvitīyam" "ātmaivedaṃ sarvam" ity anenopamarditatvāt | tasmād avidyādidoṣavata eva karmāṇi vidhīyante | nādvaitajñānavataḥ | ata eva hi vakṣyati- "sarva ete puṇyalokā bhavanti | brahmasastho ’mṛtatvam eti" iti | tatraitasminn advaitavidyāprakaraṇe ’bhyudayasādhanāny upāsanāny ucyante kaivalyasannikṛṣṭaphalāni | cādvaitādīṣadvīkṛtabrahmaviṣayāṇi ityādīni karmasamṛddhiphalāni ca karmāṅgasambandhīni | rahasyasāmānyān manovṛttisāmānyāc ca yathādvaitajñānaṃ manovṛttimātraṃ tathānyāny apy upāsanāni manovṛttirūpāṇīty asti hi sāmānyam | kas tarhy advaitajñānasyopāsanānāṃ ca viśeṣaḥ | ucyate | svābhāvikasyātmanyakriye ’dhyāropitasya kartrādikārakakriyāphalabhedavijñānasya nivartakam advaitavijñānam | rajjvādāv iva sarpādyadhyāropalakṣaṇajñānasya rajjvādisvarūpaniścayaḥ prakāśanimittaḥ | upāsanaṃ tu yathāśāstrasamarpitaṃ kiñcidālambanam upādāya tasmin samānacittavṛttisantānakaraṇaṃ tadvilakṣaṇapratyayānantaritam iti viśeṣaḥ | tāny etāny upāsanāni sattvaśuddhikaratvena vastutattvāvabhāsakatvād advaitajñānopakārakāṇy ālambanaviṣayatvāt susādhyāni ceti pūrvam upanyasyante | tatra karmābhyāsasya dṛḍhīkṛtatvāt karmaparityāgenopāsana eva duḥkhaṃ cetaḥ samarpaṇaṃ kartṛm iti karmāṅgaviṣayameva tāvad ādāv upāsanam upanyasyate
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb82ff3c-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login