You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,10.1
maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ||
Chānd-Mül, 1879-84
1. TENTH KHANDA
When the Kurus had been destroyed by (hail) stones, Ushasti Kakrayana lived as a beggar with his virgin wife at Ibhyagrama.
Chānd-Śaṃ, 8th c. A.D.
udgīyopāsanaprasaṅgena prastāvapratihāraviṣayamapyupāsanaṃ vaktavyamitīdamārabhyate | ākhyāyikā ta sukhāvabodhārthā | maṭacīhateṣu maṭacyo ’śanayastābhirhateṣu nāśiteṣu kuruṣu kurusasyeṣvityarthaḥ | tato durbhikṣe jāta āṭikyānupajātapayodharādistrīvyañjanayā saha jāyayoṣastirha nāmataścakrasyāpatyaṃ cākrāyaṇaḥ | ibho hastī tamarhatītībhya īśvaro hastyāroho vā tasya grāma ibhyagrāmastasminpradrāṇako ’nnālābhāt | drā kutsāyāṃ gatau | kṛtsitāṃ gatiṃ gato ’ntyāvasthāṃ prāpta ityarthaḥ | uvāsoṣitavānkasyacidgṛhamāśritya || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbb9f28e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login