You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,5.1
ṛtuṣu pañcavidhaṃ sāmopāsīta |
vasanto hiṅkāraḥ |
grīṣmaḥ prastāvaḥ |
varṣā udgīthaḥ |
śarat pratihāraḥ |
hemanto nidhanam ||
Chānd-Mül, 1879-84
1. FIFTH KHANDA
Let a man meditate on the fivefold Saman as the seasons. The hinkara is spring, the prastava summer (harvest of yava, &c.), the udgitha the rainy season, the pratihara autumn, the nidhana winter.
Chānd-Śaṃ, 8th c. A.D.
ṝtuṣu pañcavidhaṃ sāmopāsīta | ṝtuvyavasthāyā yathoktāmbunimittatvādānantaryam | vasanto hiṅkāraḥ | prāthamyāt | grīṣmaḥ prastāvaḥ | yavādisaṃgrahaḥ prastūyate hi prāvṛḍartham | varṣā udgīthaḥ prādhānyāt | śaratpratihāraḥ | rogiṇāṃ mṛtānāṃ ca pratiharaṇāt | hemanto nidhanam | nivāte nidhanātprāṇinām || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbdd29ce-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login