You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,4.1
atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya |
naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam |
sarve pāpmāno ’to nivartante |
apahatapāpmā hy eṣa brahmalokaḥ ||
Chānd-Mül, 1879-84
1. FOURTH KHANDA
That Self is a bank, a boundary, so that these worlds may not be confounded. Day and night do not pass that bank, nor old age, death, and grief; neither good nor evil deeds. All evil-doers turn back from it, for the world of Brahman is free from all evil.
Chānd-Śaṃ, 8th c. A.D.
atha ya ātmeti | uktalakṣaṇo yaḥ saṃprasādastasya svarūpaṃ vakṣyamāṇairuktaiśca guṇaiḥ punaḥ stūyate brahmacaryasādhanasaṃbandhārtham | ya eṣa yathoktalakṣaṇa ātmā sa seturiva setuḥ | vidhṛtirvidharaṇaḥ | anena hi sarvaṃ jagadvarṇāśramādikriyākārakaphalādibhedaniyamaiḥ karturanurūpaṃ vidadhatā vidhṛtam | adhriyamāṇaṃ hīśvareṇedaṃ viśvaṃ vinaśyedyatastasmātsa seturvidhṛtiḥ | kimarthaṃ sa seturityāha-eṣāṃ bhūrādīnāṃ kartṛkarmalāśrayāṇāmasaṃbhedāyāvidāraṇāyāvināśāyetyetat | kiṃviśṣṭaścāsau seturityāha-naitam setumātmānamahorātre sarvasya janimataḥ paricchedake satī naitaṃ tarataḥ | yathānye saṃsāriṇaḥ kālenāhorātrādilakṣaṇena paricchedyā na tathāyaṃ kālaparicchedya ityabhiprāyaḥ | "yasmādarvāksaṃvatsaro ’hobhiḥ parivartata"iti śrutyantarāt | ata evainaṃ na jarā tarati na prāpnoti | tathā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtaṃ sukṛtaduṣkṛte dharmādharmai | prāptiratra taraṇaśabdenābhipretā nātikramaṇam | kāraṇaṃ hyātmā | na śakyaṃ hi kāraṇātikramaṇaṃ kartuṃ kāryeṇa | ahorātrādi ca sarvaṃ sataḥ kāryam | anyena hyanyasya prāptiratikramaṇaṃ vā kriyeta | na tu tenaiva tasya | na hi ghaṭena mṛtprāpyate ’tikramyate vā | yadyapi pūrvaṃ ya ātmāpahatapāpmetyādinā pāpmādipratiṣedha ukta eva tathāpīhāyaṃ viśeṣo na taratīti prāptiviṣayatvaṃ pratiṣidhyate | tatrā viśeṣeṇa jarādyabhāvamātramuktam | ahorātrādyā uktā anuktāścānye sarve pāpmāna ucyante ’to ’smādātmanaḥ setornivartante ’prāpyaivetyarthaḥ | apahatapāpmā hyeṣa brahmaiva loko brahmaloka uktaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd23d5f6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login