You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,10.1
āpo vāvānnād bhūyasyaḥ |
tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti |
atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti |
āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ākīṭapataṅgapipīlakam |
āpa evemā mūrtāḥ |
apa upāssveti ||
Chānd-Mül, 1879-84
1. TENTH KHANDA
'Water (ap) is better than food. Therefore if there is not sufficient rain, the vital spirits fail from fear that there will be less food. But if there is sufficient rain, the vital spirits rejoice, because there will be much food. This water, on assuming different forms, becomes this earth, this sky, this heaven, the mountains, gods and men, cattle, birds, herbs and trees, all beasts down to worms, midges, and ants. Water indeed assumes all these forms. Meditate on water.
Chānd-Śaṃ, 8th c. A.D.
āpo vāvānnādbhūyasyo ’nnakāraṇatvāt | yasmādevaṃ tasmādyadā yasminkāle suvṛṣṭiḥ sasyahitā śobhanā vṛṣṭirna bhavati tadā vyādhīyante prāṇā duḥkhino bhavanti | kiṃnimittamityāhānnamasminsaṃvatsare naḥ kanīyo ’lpataraṃ bhaviṣyatīti | atha punaryadā suvṛṣṭirbhavati tadā’nandinaḥ sukhino hṛṣṭāḥ prāṇāḥ prāṇino bhavantyantaṃ bahu prabhūtaṃ bhaviṣyatīti | apsaṃbhavatvānmūrtasyānnasyā’pa evemā mūrtāmṛrtabhedākārapariṇatā iti mūrtā yeyaṃ pṛthivī yadantarikṣamityādi | āpa evemā mūrtā ato ’pa upāḥsveti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd05f835-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login