You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,21.1
trayī vidyā hiṅkāraḥ |
traya ime lokāḥ sa prastāvaḥ |
agnir vāyur ādityaḥ sa udgīthaḥ |
nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ |
sarpā gandharvāḥ pitaras tan nidhanam |
etat sāma sarvasmin protam ||
Chānd-Mül, 1879-84
1. TWENTY-FIRST KHANDA
The hinkara is the threefold knowledge, the prastava these three worlds, the udgitha Agni (fire), Vayu (air), and Aditya (sun), the pratihara the stars, the birds, and the rays, the nidhana the serpents, Gandharvas, and fathers. That is the Saman, as interwoven in everything.
Chānd-Śaṃ, 8th c. A.D.
trayī vidyā hiṅkāraḥ | agnyādisāmna ānantaryaṃ trayīvidyāyā agnyādikāryatvaśruteḥ | hiṅkāraḥ prāthamyātsarvakartavyānām | traya ime lokāstatkāryatvādanantarā iti prastāvaḥ | agnyādīnāmudgīthatvaṃ śraiṣṭhyāt | nakṣatrādīnāṃ pratihṛtatvātpratihāratvam | sarpādīnāṃ dhakārasāmānyānnidhanatvametatsāma nāmaviśṣābhāvātsāmasamudāyaḥ sāmaśabdaḥ sarvasminprotam | trayīvidyādidṛṣṭyā hiṅkārādisāmabhaktaya upāsyāḥ | atīteṣvapi sāmopāsaneṣu yeṣu yeṣu protaṃ yadyatsāma taddṛṣṭyā tadupāsyamiti | karmāṅganāṃ dṛṣṭiviśeṣeṇājyasyeva saṃskāryatvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbfaeecf-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login