You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,9.1
atha hendro ’prāpyaiva devān etad bhayaṃ dadarśa |
yathaiva khalv ayam asmiñ charīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe ’ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ |
asyaiva śarīrasya nāśam anv eṣa naśyati |
nāham atra bhogyaṃ paśyāmīti ||
Chānd-Mül, 1879-84
1. NINTH KHANDA
But Indra, before he had returned to the Devas, saw this difficulty. As this self (the shadow in the water) is well adorned, when the body is well adorned, well dressed, when the body is well dressed, well cleaned, if the body is well cleaned, that self will also be blind, if the body is blind, lame, if the body is lame, crippled, if the body is crippled, and will perish in fact as soon as the body perishes. Therefore I see no good in this (doctrine).
Chānd-Śaṃ, 8th c. A.D.
atha ha kilendro ’prāpyaiva devāndaivyākrauryādisaṃpadā yuktatvādgurorvacanaṃ punaḥ punaḥ smaranneva gacchannetadvakṣyamāṇaṃ bhayaṃ svātmagrahaṇanimittaṃ dadarśa dṛṣṭavān | udaśarāvadṛṣṭāntena prajāpatinā yadartho nyāya uktastadekadeśo maghavataḥ pratyabhādbuddhau | yena cchāyātmagrahaṇe doṣaṃ dadarśa | katham | yathaiva khalvayamasmiñcharīre sādhvalaṅkṛte chāyātmāpi sādhvalaṅkṛto bhavati suvasane ca suvasanaḥ pariṣkṛte pariṣkṛto yathā nakhalomādidehāvayavāpagame chāyātmāpi pariṣkṛto bhavati nakhalomādirahito bhavati | evamevāyaṃ chāyātmāpyasmiñcharīre nakhalomādibhirdehāvayavatvasya tulyatvādandhe cakṣuṣo ’pagame ’ndho bavati srāme srāmaḥ | srāmaḥ kilekanetrastasyāndhatvena gatatvāt | cakṣurnāsikā vā yasya sadā sravati sa srāmaḥ | parivṛkṇaśchinnahastaśchinnapādo vā | srāme parivṛkṇe vā dehe chāyātmāpi tathā bhavati | tathāsya dehasya nāśamanveṣa naśyati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd31c500-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login