You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,16.1
eṣa ha vai yajño yo ’yaṃ pavate |
eṣa ha yann idaṃ sarvaṃ punāti |
yad eṣa yann idaṃ sarvaṃ punāti |
tasmād eṣa eva yajñaḥ |
tasya manaś ca vāk ca vartanī ||
Chānd-Mül, 1879-84
1. SIXTEENTH KHANDA
Verily, he who purifies (Vayu) is the sacrifice, for he (the air) moving along, purifies everything.
Because moving along he purifies everything, therefore he is the sacrifice. Of that sacrifice there are two ways, by mind and by speech.
Chānd-Śaṃ, 8th c. A.D.
rahasyaprakaraṇe prasaṅgādāraṇyakatvasāmānyācca yajñe kṣata utpanne vyāhṛtayaḥ prāyaścittārthā vidhātavyāstadabhijñasya cartvijo brahmaṇo maunamityata idamārabhyate-eṣa ha vā eṣa vāyuryo ’yaṃ pavate ’yaṃ yajñaḥ | ha vā iti prasiddhārthāvadyotakau nipātau | vāyupratiṣṭho hi yajñaḥ prasiddhaḥ śrutiṣu | "svāhā vātedhāḥ | " "ayaṃ vai yajño yo ’yaṃ pavate"ityādiśrutibhyaḥ | vāta eva hi calanātmavatvātkriyāsamavāyī | "vāta eva yajñasyā’rambhako vātaḥ pratiṣṭhā"iti ca śravaṇāt | eṣa ha yangacchaṃścalannidaṃ sarvaṃ jagatpunāti pāvayati śodhayati | na hyacalataḥ śuddhirasti | doṣanirasanaṃ calato hi dṛṣṭaṃ na sthirasya | yadyasmācca yannaṣa idaṃ sarvaṃ punāti tasmādeṣa eva yajño yatpunātīti | tasyāsyaivaṃ viśiṣṭasya yajñasya vākca mantroccāraṇe vyāpṛtā | manaśca yathābhūtārthajñāne vyāpṛtam | te ete vāṅmanase vartanī mārgau yābhyāṃ yajñastāyamānaḥ pravartate te vartanī | prāṇāpānaparicalanavatyā hi"vācaścittasya cottarottarakramo yadyajñaḥ"iti hi śrutyantaram | ato vāṅmanasābhyāṃ yajño vartata iti vāṅmanase vartanī ucyete yajñasya || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc7e7989-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login