You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,10.1
ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
sa ha śāntahṛdayaḥ pravavrāja |
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
naivaiṣo ’sya doṣeṇa duṣyati ||
Chānd-Mül, 1879-84
1. TENTH KHANDA
'He who moves about happy in dreams, he is the Self, this is the immortal, the fearless, this is Brahman.'
Then Indra went away satisfied in his heart. But before he had returned to the Devas, he saw this difficulty. Although it is true that that self is not blind, even if the body is blind, nor lame, if the body is lame, though it is true that that self is not rendered faulty by the faults of it (the body),
Chānd-Śaṃ, 8th c. A.D.
ya ātmāpahatapāpmādilakṣaṇo ya eṣo ’kṣiṇītyādinā vyākhyāta eṣa saḥ | ko ’sau | yaḥ svapne mahīyamānaḥ stryādibhiḥ pūjyamānaścaratyanekavidhānsvapnabhogānanubhavatītyarthaḥ | eṣa ātmeti hovācetyādi samānam | sa haivamukta indraḥ śāntahṛdayaḥ pravavrāja | sa hāprāpyaiva devānpūrvavadasminnapyātmani bhayaṃ dadarśa | katham | tadidaṃ śarīraṃ yadyapyandhaṃ dhavati svapnātmā yo ’nandhaḥ sa bhavati | yadi srāmamidaṃ śarīramasrāmaśca sa bhavati naivaiṣa svapnātmāsya dehasya doṣeṇa duṣyati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd33b7a4-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login