You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,14.1
sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta |
atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati |
sa kratuṃ kurvīta ||
Chānd-DSh, 1657, p. 109
پرپاتاکای سوم
کهند چهاردهم

واین همه عالم برهم است ، از برهم پیدامیشود و در برهم محومیگردد ـ هر که اینچنین دانسته مشغولی کند ، او همهٔ عالم های نیك را یابد ۰
Chānd-Anq-Dup, 1801-02, p. 23
Hic omnis mundus Brahm est; è Brahm productus fit, et in Brahm est (existit), et in Brahm deorsum vadit (descendit). Quicunque hoc modo ut scivit, et quietem cepit (mente tranquillâ), maschghoul fit (meditatur), (see also next record)
Chānd-Mül, 1879-84
1. FOURTEENTH KHANDA
All this is Brahman (n.) Let a man meditate on that (visible world) as beginning, ending, and breathing in it (the Brahman).
Now man is a creature of will. According to what his will is in this world, so will he be when he has departed this life. Let him therefore have this will and belief:
Chānd-Śaṃ, 8th c. A.D.
punas tasyaiva tripādam ṛtasya brahmaṇo ’nantaguṇavato ’nantaśakter anekabhedopāsyasya viśiṣṭaguṇaśaktimatvenopāsanaṃ vidhitsannāha-sarvaṃ samastaṃ; khalv iti vākyālaṅkārārtho nipātaḥ | idaṃ jagannāmarūpavikṛtaṃ pratyakṣādiviṣayaṃ brahmakāraṇaṃ vṛddhatamatvād brahma | kathaṃ sarvasya brahmatvam ity ata āha-tajjalān iti | tasmād brahmaṇo jātaṃ tejobannādikrameṇa sarvam | atas tajjam | tathā tenaiva jananakrameṇa pratilomatayā tasminn eva brahmaṇi līyate tadātmatayā śliṣyata iti tallam | tathā tasminn eva sthitikāle ’niti prāṇiti ceṣṭata iti | evaṃ brahmātmatayā triṣu kāleṣv aviśiṣṭaṃ tadvyatirekeṇāgrahaṇāt | atas tad evedaṃ jagat | yathā cedaṃ tad evaikam advitīyaṃ tathā ṣaṣṭhe vistareṇa vakṣyāmaḥ | yasmāc ca sarvamidaṃ brahma, ataḥ śānto rāgadveṣādidoṣarahitaḥ saṃyataḥ sanyat tat sarvaṃ brahma tadvakṣyamāṇair guṇair upāsīta | katham upāsīta | kratuṃ kurvīta kratur niścayo ’dhyavasāya evam eva nānyathety avicalaḥ pratyayas taṃ kratuṃ kurvītopāsītety anena vyavahitena sambandhaḥ | kiṃ punaḥ kratukaraṇena kartavyaṃ prayojanam | kathaṃ vā kratuḥ kartavyaḥ kratukaraṇaṃ cābhipretārthasiddhisādhanaṃ katham ity asyārthasya pratipādanārtham athety ādigranthaḥ | atha khalv iti hetvarthaḥ | yasmāt kratumayaḥ kratuprāyo ’dhyavasāyātmakaḥ puruṣo jīvaḥ | yathākratur yādṛśaḥ kratur asya so ’yaṃ yathākratur yathādhyavasāyo yādṛṅ niścayo ’smiṃl loke jīvann iha puruṣo bhavati tatheto ’smād dehāt pretya mṛtvā bhavati | kratvanurūpaphalātmako bhavatīty arthaḥ | evaṃ hy etac chāsrato dṛṣṭam | yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram ityādi | yata evaṃ vyavasthā śāsradṛṣṭātaḥ sa evaṃ jānan kratuṃ kurvīta yādṛśaṃ kratuṃ vakṣyāmas tam | yata evaṃ śāsraprāmāṇyād upapadyate kratvanurūpaṃ phalam ataḥ sa kartavyaḥ kratuḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc38e3a9-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login