You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,9.1
yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti ||
Chānd-Mül, 1879-84
1. NINTH KHANDA
'As the bees, my son, make honey by collecting the juices of distant trees, and reduce the juice into one form,
Chānd-Śaṃ, 8th c. A.D.
yatpṛcchasyahanyahani satsaṃpadya na viduḥ satsaṃpannāḥ sma iti tatkasmādityatra śṛṇu dṛṣṭāntam | yathā loke he somya madhukṛto madhu kurvantīti madhukṛto madhukaramakṣikā madhu nistiṣṭhanti madhu niṣpādayanti tatparāḥ santaḥ | katham?nānātyayānāṃ nānāgatīnāṃ nānādikkānāṃ vṛkṣāṇāṃ rasānsamavahāraṃ samāhṛtyaikatāmekabhāvaṃ madhutvena rasāngamayanti madhutvamāpādayanti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce48ca3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login