You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,15.1
antarikṣodaraḥ kośo bhūmibudhno na jīryati |
diśo hy asya sraktayo dyaur asyottaraṃ bilam |
sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam ||
Chānd-DSh, 1657, p. 110
کهند پنزدهم

و این فضا شکن اوست وهمهٔ جزوها در اوست وزمین نشستگاه اوست وجهات و گوشه ها ، طرفها و گوشهای اوست وبهشت دهن اوست واین کار خانه از نیکی و بدی پراست وهمهٔ عالم در این کار خانه است ۰٭
Chānd-Anq-Dup, 1801-02, p. 24
Et hic (mundus) fezza, venter ejus (τοῦ atma) est; et omnes res in eo sunt: terra sedendi locus ejus est: is bizaval (sine cessatione) est: djehat1 aures et latera ejus est: et behescht, os ejus est: et hæc actionis domus è puro (bono) et malo plena est et totus mundus in hac actionis domo est.
1. Djehat, aer qui sonum transmittit.
Chānd-Mül, 1879-84
1. FIFTEENTH KHANDA
The chest which has the sky for its circumference and the earth for its bottom, does not decay, for the quarters are its sides, and heaven its lid above. That chest is a treasury, and all things are within it.
Chānd-Śaṃ, 8th c. A.D.
asya kule vīro jāyata ity uktam | na vīrajanmamātraṃ pitustrāṇāya | tasmāt putram anuśṣṭaṃ lokyam āhuḥ iti śrutyantarāt | atas taddīrghāyuṣṭvaṃ kathaṃ syād ity evam arthaṃ kośavijñānārambhaḥ | abhyarhitavijñānavyāsaṅgād anantaram eva noktaṃ tad idānīm evārabhyate-antarikṣam udaram antaḥsuṣiraṃ yasya so ’yam antarikṣodaraḥ kośaḥ kośa ivānekadharmasādṛśyāt kośaḥ | sa ca bhūmibudhno bhūmir budhno mūlaṃ yasya sa bhūmibudhno na jīryati na vinaśyati trailokyātmakatvāt | sahasrayugakālāvasthāyī hi saḥ | diśo hy asya sarvāḥ sraktayaḥ koṇāḥ | dyaur asya kośasyottaram ūrdhvaṃ bilaṃ sa eṣa yathoktaguṇaḥ kośo vasudhāno vasu dhīyate ’smin prāṇināṃ karmaphalākhyam ato vasudhānaḥ | yasminn antarviśvaṃ samastaṃ prāṇikarmaphalaṃ saha tatsādhanair idaṃ yad gṛhyate pratyakṣādipramāṇaiḥ śritam āśritaṃ sthitam ity arthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc3c1d1b-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login