You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,3.1
teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti ||
Chānd-Mül, 1879-84
1. THIRD KHANDA
'Of all living things there are indeed three origins only, that which springs from an egg (oviparous), that which springs from a living being (viviparous), and that which springs from a germ.
Chānd-Śaṃ, 8th c. A.D.
teṣāṃ jīvāviṣṭānāṃ khalveṣāṃ pakṣyādīnāṃ bhūtānāmeṣāmiti pratyakṣanirdeśānna tu tejaḥprabhṛtīnāṃ teṣāṃ trivṛtkaraṇasya vakṣyamāṇatvādasati trivṛtkarame pratyakṣanirdeśānupapattiḥ | devatāśabdaprayogācca tejaḥ prabhṛtiṣvimāstisro devatā iti | tasmātteṣāṃ bhūtānāṃ pakṣipaśusthāvarādīnāṃ trīṇyeva nātiriktāni bījāni kāraṇāni bhavanti | kāni tānītyucyante | āṇḍajamaṇḍājjātamaṇḍajamaṇḍajamevā’ṇḍajaṃ pakṣyādi | pakṣisarpādibhyo hi pakṣisarpādayo jāyamānā dṛśyante | tena pakṣī pakṣiṇāṃ bījaṃ sarpaḥ sarpāṇāṃ tathānyadapyaṇḍājjātaṃ tajjātīyānāṃ bījamityarthaḥ | nanvaṇḍājjātamaṇḍajamucyate ’to ’ṇḍameva bījamiti yuktaṃ kathamaṇḍajaṃ bījamucyate | satyamevaṃ syādyadi tvadicchātantrā śrutiḥ syātstavatantrā tu śrutiryata āhā’ṇḍajādyeva bījaṃ nāṇḍādīti | dṛśyate cāṇḍajādyabhāve tajjātīyasantatyabhāvo nāṇḍādyabhāve | ato ’ṇḍajādīnyeva bījānyaṇḍajādīnām | tathā jīvājjātaṃ jīvajaṃ jarāyujamityetatpuruṣapaśvādi | udbhijjamudbhinattītyudbhitsthāvaraṃ tato jātamudbhijjaṃ dhānā vodbhittato jāyata ityudbhijjaṃ sthāvarabījaṃ sthāvarāṇāṃ bījamityarthaḥ | svedajasaṃśokajayoraṇḍajodbhijjayoreva yathāsambhavamantarbhāvaḥ | evaṃ hyavadhāraṇaṃ trīṇyeva bījānītyupapannaṃ bhavati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccce70c3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login