You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,22.1
vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ |
aniruktaḥ prajāpateḥ |
niruktaḥ somasya |
mṛdu ślakṣṇaṃ vāyoḥ |
ślakṣṇaṃ balavad indrasya |
krauñcaṃ bṛhaspateḥ |
apadhvāntaṃ varuṇasya |
tān sarvān evopaseveta |
vāruṇaṃ tv eva varjayet ||
Chānd-Mül, 1879-84
1. TWENTY-SECOND KHANDA
The udgitha, of which a poet said, I choose the deep sounding note of the Saman as good for cattle, belongs to Agni; the indefinite note belongs to Pragapati, the definite note to Soma, the soft and smooth note to Vayu, the smooth and strong note to Indra, the heron-like note to Brihaspati, the dull note to Varuna. Let a man cultivate all of these, avoiding, however, that of Varuna.
Chānd-Śaṃ, 8th c. A.D.
sāmopāsanaprasaṅgena gānaviśeṣādisampadudgāturupadiśyate | phalaviśeṣasambandhātṣa vinardi viśiṣṭo nardaḥ svaraviśeṣa ṛṣabhakūjitasamo ’syāstīti vinardi gānamiti vākyaśeṣaḥ | tacca sāmnaḥ sambandhi paśubhyo hitaṃ paśavyamagneragnidevatyaṃ codgītha udgānam | tadahamevaṃviśiṣṭaṃ vṛṇe prarthaya iti kaścidyajamāna udgātā vā manyate | anirukto ’mukasama ityaviśeṣitaḥ prajāpateḥ prajāpatidevatyaḥ sa na gānaviśeṣaḥ | āniruktyātprajāpaterniruktaḥ spaṣṭaḥ somasya, somadevatyaḥ sa udgītha ityarthaḥ | mṛdu ślakṣaṇaṃ ca gānaṃ vāyorvāyudevatyaṃ tat | ślakṣṇaṃ balavacca prayatnādhikyopetaṃ cendrasyaindraṃ tadgānam | krauñcaṃ krauñcapakṣininādasamaṃ bṛhaspaterbārhaspatyaṃ tat | apadhvāntaṃ bhinnakāṃsyasvarasamaṃ varuṇasyaitadgānam | tānsarvānevopaseveta prayuñjīta vāruṇaṃ tvevaikaṃ varjayet || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbfd7ad1-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login