You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,3.1
mano vāva vāco bhūyaḥ |
yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano ’nubhavati |
sa yadā manasā manasyati mantrān adhīyīyety athādhīte |
karmāṇi kurvīyety atha kurute |
putrāṃś ca paśūṃś ceccheyety athecchate |
imaṃ ca lokam amuṃ ceccheyety athecchate |
mano hy ātmā |
mano hi lokaḥ |
mano hi brahma |
mana upāssveti ||
Chānd-Mül, 1879-84
1. THIRD KHANDA
'Mind (manas) is better than speech. For as the closed fist holds two amalaka or two kola or two aksha fruits, thus does mind hold speech and name. For if a man is minded in his mind to read the sacred hymns, he reads them; if he is minded in his mind to perform any actions, he performs them; if he is minded to wish for sons and cattle, he wishes for them; if he is minded to wish for this world and the other, he wishes for them. For mind is indeed the self , mind is the world, mind is Brahman. Meditate on the mind.
Chānd-Śaṃ, 8th c. A.D.
mano manasyanaviśiṣṭamantaḥkaraṇaṃ vāco bhūyaḥ | taddhi manasyanavyāpāravadvācaṃ vaktavye prerayati | tena vāṅmanasyantarbhavati | yacca yasminnantarbhavati tattasya vyāpakatvāttato bhūyo bhavati | yathā vai loke dve vā’malake phale dve vā kole badaraphale dvau vākṣau vibhītakaphale muṣṭiranubhavati muṣṭiste phale vyāpnoti muṣṭau hi te antarbhavataḥ | evaṃ vācaṃ ca nāma cā’malakādivanmano ’nubhavati | sa yadā puruṣe yasminkāle manasāntaḥkaraṇena manasyati manasyanaṃ vivakṣābuddhiḥ kathaṃ?mantrānadhīyīyoccārayeyamityevaṃ vivakṣāṃ kṛtvāthādhīte tathā karmāṇi kurvīyeti cikīrṣābuddhiṃ kṛtvātha kurute putrāṃśca paśūṃśceccheyeti prāptīcchāṃ kṛtvā tatprāptyupāyānuṣṭhānenāthecchate putrādīnprāpnotītyarthaḥ | tathemaṃ ca lokamamuṃ copāyeneccheyeti tatpraptyupāyānuṣṭhānenāthecchace prāpnoti | mano hyātmā’tmanaḥ kartṛtvaṃ bhoktṛtvaṃ ca sati manasi nānyatheti mano hyātmetyucyate | mano hi lokaḥ satyeva hi manasi loko bhavati tatprāptyupāyānuṣṭhānaṃ ceti mano hi loko yasmāttasmānmano hi brahma | yata evaṃ tasmānmana upāḥsveti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccfa592e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login